________________
पाइअविन्नाणकहा
सिवनरि
दस्स कहा-८३
॥८३॥
भावणाए सिवनरिंदस्स तेयासीइमी कहा- ॥ ८३ ॥ विसुद्धं भावणं भव्वा, भावेह नियमाणसे । सिवभूवो व्व अन्हाय, पावेइ अव्वयं पयं ॥८३॥ सिरिवद्धणपुरम्मि सूरभूवो नाएण रज्जं पालेइ, तस्स पउमादेवीभवो सिवो नामं वरलक्खणो पुत्तो होत्था । | पिउणा सिवो पुत्तो उवज्झायपासम्मि तहा पढाविओ जहा सो सव्वधम्मकम्मकलाणं पारं पाविओ ।
जायम्मि जीवलोए, दो चेव नरेण सिक्खियव्वाई। कम्मेण जेण जीवइ, जेण मुओ सग्गई जाइ ॥ ___ अह सिरिपुरम्मि धीरभूवईणो सिरिमई तणयं सूरेण नरिंदेण समहूसवं पुत्तो परिणाविओ। तओ सो धम्मधुरंधरो सूरभूवो पियाए समं पज्जते सम्मं आराहणं विहेऊणं देवलोगं गओ। जओ वुत्तंधम्मेण कुलपसूई, धम्मेण य दिव्वरूवसंपत्ती । धम्मेण धणसमिद्धी, धम्मेण सवित्थरा कित्ती ॥
अह सिवो निवो पिउणो मच्चुकजं किच्चा सोगं च मोत्तूणं नायमग्गेण पुढविं सासिउं विलग्गो । एगया सहासंठिअं नरवई को वि नरो वएइ - राय ! तुब वेरी धीरनरिंदो अहुणा हीरपुरनयरं हंतूणं निग्गच्छित्था । तओ भूवालो तं वेरि जिणिउं भूरिगयतुरगपाइक्कबलसंजुओ नयराओ निग्गंतूणं वेरिपुरसमीबम्मि गच्छीअ । सो धीरो रिऊ दूआओ आगयं सिवं भूवं सोच्चा सकोहो जुद्धं काउं नयराओ बाहिरं निग्गच्छित्था । दोसुं सुहडेसुं रणं कुणंतेसु वइरिनरवइणा अहिमुहं समागया सिवनरिंदसेणा जाव भंजिया ताव सिवभूवो नियं बलं भग्गं दळूणं कोहारुणलोयणो उट्ठाय विग्गहं काउं पउत्तो । तओ सिवनरिंदो रणम्मि समुदं पिव वेरिबलं विलोडिऊणं विहगं पिव सिग्धं तं रिउं बंधित्था । धीरसंतुणो वित्तासिया सव्वे सुहडा दिसो दिसं सूरुदए तमपुंज्जब्ब भग्गा । पराभवं पत्तो धीरो राया सिवभूवं
॥८३॥
10 Jain Education International
For Personal Private Use Only
jaine brary.org