________________
बद्ध
टकुमार
७५ ।।
Jain Ed
194
जहित, येन कदाचिदपि मनागप्य मूर्विपदो युष्माकं नागच्छेयुः । स सुघटितो नरेन्द्रः पापेनैव प्रसिद्धं सुतराज्यवियोगजं महादुःखमायिष्ट । नीचकुलावतीर्णोऽप्यसहायोऽप्यघट कुमारस्तु सुविहितैरगण्यैः पुण्यैरेव तदीयं प्राज्यं राज्यमग्रहीत् । अत ऐहिकामुष्मिक सुखलिप्सवो भवन्तः सुतरामधर्म - ज्झन्तु, धर्ममेव चिन्तामणिमिव समाश्रयन्तु.
ternational
उक्तश्च
धनदो धनमिच्छूनां कामदः काममिच्छताम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ १ ॥ अथ प्रशस्तिः—
श्रीसौधर्म बृहत्तपोगच्छीयराजेन्द्रसूरीश्वर शिष्यः ।
मुनियतीन्द्रविजयोऽब्दे, जलधित्रसुनवभूमिते गुरुसप्तम्याम् ॥ १ ॥ काव्ये मासि सहस्ये, शुक्ले दलेऽघटकुमारचरित्रम् । गद्यपद्यमयमेनं, मुदितमनाः समापयामास ॥ २ ॥
For Personal & Private Use Only
चरित्रम् |
॥ ७५ ॥
www.jainelibrary.org