________________
प्रबद्धकुमार ६४॥
जहर्षतमाम् । मत्पुत्रोऽयमिति कश्चिदपि माकलहायिष्टेति लोकसमक्षं निगदन् देवधरस्तदैव द्राक् चरित्रम् । प्रयाणमकार्षीत् । अथ प्राक्तनाऽधिकतरसंस्कारवशाच्छैशव एव सर्वासु विद्यासु कलासु चाऽशेषासु ! नैपुण्यमासादयन् क्रमेण कलाकेलिकमनीयतमः सोऽघटः सौन्दर्यसारसदनं यौवनमलाप्सीत् । इतश्च प्रयातो देवधरोऽपि क्रमेणाऽङ्ग-वङ्ग कलिङ्गतिलङ्गमगधादिनानादेशेषु पुनः पुनर्भ्रान्त्वा सकलनगरमौलिमाणिक्यदामभूतायां विशालाऽभिधायां नगर्यां श्रीविशालायां पुनराययौ। तदैव च क्षोणीपतिं प्रणन्तुं सोऽचलत् । तस्मिन्नवसरे राजाऽवलोकनचिकीरघटोऽपि पित्रा सत्रा चचाल । अथ पुत्रेण सह निर्गतो देवधरः पदे पदे समुल्लसदनेकविधक्रीडानाटकाऽवलोकनजान् कौतुकान् । पुत्रं दर्शयन् नृपद्वारमागच्छत् । तत्र गत्वा प्रतिहारिणमाख्यत्-भोः ! राज्ञो मदागमनं निवेदय । प्रतिहारी तदैव सभामेत्य राजानं व्यजिज्ञपत्-खामिन् ! कश्चिदश्वव्यापारी द्वारि तिष्ठति राजदर्शनार्थी । राजाह-सत्वरमिहानय । ततस्तेन सह पुत्रादिपरिवारयुतः स राजसभामविक्षत्। ततः सकृती श्रेष्ठतरौ द्वावश्वौ नृपाय प्राभृतीकृत्य विधिवन्नमस्कृत्य यथास्थानमुपाविशत् । तदानीं पुनरपि पुरोधसो दृष्टिः पुरेव सुभकामिनीव नवयौवनमघटं शिश्लेष । तदालोकमानः शङ्कमानश्च
।।६४॥
Janta
For Personal & Private Use Only
Jetainelibrary.org