________________
चरित्र
दोकप्पकायसेवी दो दो दो फरिसरूवसद्देहि । चउरो मणेणुवरिमा अप्पविआरा अणंतसुहा ॥१॥
। तया सह स नन्दीश्वरे शाश्वताहत्प्रतिमानां महानुनीतगानैर्मुनीनां पर्युपासनैः कदाचिन्नन्दनोद्याने दीर्घिकाजलकेलिमिः कदाचिद्गीतवादिबनित्योत्सवमहारसैः स्वच्छन्दं चिक्रीड । तत्र वैषयिकं सुखं भुञानयोस्तयोः कालो गच्छति स्म।
अथ कियता कालेन कुर्कुटाहिर्विपद्य धूमप्रभायां पञ्चमनरकपृथिव्यां सप्तदशसागरोपमायुर्नारकोऽभूत् । तत्र पश्चमावनियोग्या विविधा वेदनाः सदापि सहते स्म । यदुक्तं सिद्धान्ते* नरएसु जाइ अइकक्खडाइं दुक्खाइं परमतिक्खाई। को वन्नीहे ताइं जीवंतो वासकोडी वि ॥१॥ कक्खड दाहंसामलि असिवण्ण वेयरणि पहरणसएहिं । जा जायणा उ पावंति नारया तं अहम्मफलं ॥२॥ स कमठजीवसर्पनारकः कदाचिदपि रति कापि न पाप ।
पार्श्वः करी हरतु दिक्षु विदिक्षु कुर्वन् गर्जारवं जलदवत् नितरां नितान्तम् । प्राक् संचितानि दुरितानि स्वशुंडया वः सूर्यो यथा हरति विश्वतमांसि नित्यम् ॥१॥ पार्श्वः सुरो जयतु देवसुखे निमग्नो जीवो जिनस्य विशदः पुरुहूतपूज्यः । त्रैलोक्यवन्दितपदस्तविषप्रधानो नाम्ना महेन्द्रतिलको भुवनप्रसिद्धः ।। २ ।।
M
॥२४॥
in Education International
For Personal & Private Use Only
Www.jainelibrary.org