SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ चरित्र दोकप्पकायसेवी दो दो दो फरिसरूवसद्देहि । चउरो मणेणुवरिमा अप्पविआरा अणंतसुहा ॥१॥ । तया सह स नन्दीश्वरे शाश्वताहत्प्रतिमानां महानुनीतगानैर्मुनीनां पर्युपासनैः कदाचिन्नन्दनोद्याने दीर्घिकाजलकेलिमिः कदाचिद्गीतवादिबनित्योत्सवमहारसैः स्वच्छन्दं चिक्रीड । तत्र वैषयिकं सुखं भुञानयोस्तयोः कालो गच्छति स्म। अथ कियता कालेन कुर्कुटाहिर्विपद्य धूमप्रभायां पञ्चमनरकपृथिव्यां सप्तदशसागरोपमायुर्नारकोऽभूत् । तत्र पश्चमावनियोग्या विविधा वेदनाः सदापि सहते स्म । यदुक्तं सिद्धान्ते* नरएसु जाइ अइकक्खडाइं दुक्खाइं परमतिक्खाई। को वन्नीहे ताइं जीवंतो वासकोडी वि ॥१॥ कक्खड दाहंसामलि असिवण्ण वेयरणि पहरणसएहिं । जा जायणा उ पावंति नारया तं अहम्मफलं ॥२॥ स कमठजीवसर्पनारकः कदाचिदपि रति कापि न पाप । पार्श्वः करी हरतु दिक्षु विदिक्षु कुर्वन् गर्जारवं जलदवत् नितरां नितान्तम् । प्राक् संचितानि दुरितानि स्वशुंडया वः सूर्यो यथा हरति विश्वतमांसि नित्यम् ॥१॥ पार्श्वः सुरो जयतु देवसुखे निमग्नो जीवो जिनस्य विशदः पुरुहूतपूज्यः । त्रैलोक्यवन्दितपदस्तविषप्रधानो नाम्ना महेन्द्रतिलको भुवनप्रसिद्धः ।। २ ।। M ॥२४॥ in Education International For Personal & Private Use Only Www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy