________________
आसदन् । शेषाणां मुनीनां सुरा एवं व्यधुः। सुगन्धावुकुसुमवर्षणं धृपघट्यादिधारणं गीतनृत्यवाद्यक्रन्दनपरिदेवनस्तुतिपुष्पा-10 दिपूजनं देवदेवीगणाश्चक्रुः। शक्रः स्वामिनः शिविका सुराः साधूनां शिविकां समुध्धृत्य स्कन्धे निन्युः । श्रीखंडागरूदारूणां चिताश्चक्रः । अग्निकुमारका चहि विकुळ वायुकुमारका वातं विकुळ स्वामितपस्विनां देहान् संचस्क्रुः । क्षणेन जिनांगस्यास्थिवर्जाखिलधातुषु दग्धेषु मेघकुमारकाः सुराः क्षीरांभोधिजलैर्व्यध्यापयन् । शक्रेशानौ प्रभोरुपरिदंष्ट्रे जगृहतुः। चरमबलीन्द्र
प्रभोदक्षिणवामे चाधःस्थित दंष्ट्र जगृहतुः । अन्ये वासवा दन्तांश्च स्वीचक्रुः । सुरा अस्थीनि मानवाश्च भस्मादिकं जगृहुः । तस्मिन् | * स्थाने सुरा रत्नमयं स्तूपं व्यदधुः । ततो नन्दीश्वरे द्वीपे सर्वे वासवाः सुराश्च शाश्वतप्रतिमाग्रेऽष्टाहिकामहोत्सवं विधाय स्वस्वास्पदं
ययुः । इन्द्राः स्वखविमाने सुधर्मायां पर्पदि अधिमाणवकस्तंभे वृत्तवज्रसमुद्गके स्वामिदंष्ट्रा मुश्चन्ति । प्रतिदिनमानः । तासां प्रभावात्तेषां विजयमंगले भवतः।
विश्वातिशायिमहिमा धरणोरगेन्द्रपद्मावतीसततसेवितपादपीठः ।
अन्तर्वहिश्च दुरितच्छिदनन्तशर्मा पार्श्वः क्रियादुपयिनी शुभभावलक्ष्मीम् ॥१॥ ॥ इति तपागच्छीयश्रीपूज्यश्रीजगञ्चन्द्रसूरिपट्टपरंपरालंकारश्रीहेमविमलसूरिसन्तानीयश्रीपूज्यगच्छाधिराजहेममूरिविजयराज्ये पूज्यपं०संघवीरगणिशिष्यपं० उदयवीरगणिविरचिते पार्श्वनाथगद्यबन्धचरित्रे
भगवद्विहारवर्णननिर्वाणमहोत्सववर्णनो नामाष्टमः सर्गः ॥
OF%CARROCARICK
Education international
For Personal & Private Use Only