________________
व०
वर्षा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं, यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥ १ ॥ तैरित्यादियुक्तिभिर्ब्राढं बोधितोऽपि न बुध्यति । पुनर्नृपेणोक्तं- ' इत्यादिवाग्विकल्पैः किं १ शीघ्रं भवत, चन्दनानि समा नीयन्तां । अरेऽहं काष्ठभक्षणं करिष्ये' । तच्छ्रुत्वा सार्थवाहो झटित्यागत्य पार्थिवमुवाच - " भोः स्वामिन् किमिदमसमंजसमा - ४. रब्ध : असमंजस कार्यमहितायैव भवति । ममैवमादिश । अहमेवानर्थकारणमस्मि । ममैव दंडोऽस्तु ” । राजोचे -- “ भद्र मा
५९॥
कापः खेदं । यच्त्रया ममाग्रे समाख्यातं, तत्सत्यं परं त्वयं वह्निना शुद्धः । अग्निरेव साक्षीभूतः । अहमेवापराधी लोकवृत्त्या जातः । | तस्मादहं काष्ठभक्षणं करिष्ये " । पुनः सार्थवाहोऽवदत्- -" नाथ तवाग्रे यन्मयोक्तं तन्नालीकं, सत्यमेव, प्रलयेऽप्यन्यथा न । | परंतु केनचित्कारणेन भाव्यं " । तच्छ्रुत्वा मंत्रिणः प्राहुः - ' यद्येवं तर्हि मंत्रेण श्रीगुप्तो वह्निमस्तंभयत् ' । तदा मंत्री मतिसागरो नृपतिं प्रणम्येदमुवाच - 'प्रभो रथन् पुरनगरे सिद्धपुरुषो विद्यावान् लसति । स आहूयते । स पृच्छयते । राज्ञोक्तं - ' वरं, तमाकारयतु ' । तदा मतिसागरमंत्रिणा बहुमानेन स समाकारितः । सोऽप्यागतः । राज्ञा मंत्रिणा च तस्य सर्वमाख्यातं । तेनोक्तं
64
***40*%**
पुनर्दिव्यं कारयत । परविद्यास्तंभिनी विद्या ममास्ति । मद्दृष्ट्या दिव्यं कारयत । सर्व ज्ञास्यते " । तदा पुनः श्रीगुप्तभाहूय प्रोक्तं-- ' चेत्वं सत्योऽसि तदा पुनरपि दिव्यं कुरु ' । तेनोक्तं-- ' प्रमाणं ' । तेन दिव्यं कृतं । तस्य करद्वयमद्यत । नृपस्य जयजयारवो जातः । विविधा मंगलोत्सवाः प्रवृत्ताः । नृपेण श्रीगुप्तः पृष्टः स सर्व यथातथमाख्यत् । स चौर्यवस्तु सर्वमपि गृहीत्वा सार्थवाहस्य लज्जया जीवन्मुक्तो देशान्निष्कासितः । वसुधायां भ्रमन् भवितव्यतावशात् रथन् पुरनगरे गतः । तत्र स सिद्धपुरुषो | मंत्रवादी दृष्टः । तेन चिन्तितं - ' ममायं रिपुः ' । तत्र प्रस्तावं विलोक्य तं हत्वा पलायितः । स पूर्जनैर्धृत्वा तलारक्षस्यार्पितः ।
Jain Education International
For Personal & Private Use Only
-
चरित्र
| ॥ १५९ ॥
www.jainelibrary.org