SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ FET ५२॥ भृद्विरतः । सर्वे जनाः श्रीपार्श्वजिनं प्रणम्य निजं निजं स्थानं ययुः । अथ धरणेन्द्रो दिव्यनाटकमकरोत् । भगवन्सेवकोऽभूत् । पाश्र्श्वयक्षोऽधिष्ठायकोऽभूत् । स्वर्णवर्णा प्रभावाढ्या कुर्कुटोरगवाहना पद्मावती शासनदेव्यभूत् । ततोऽनन्तरं श्रीपार्श्वजिनः स्वर्णभो| जेषु पादौ दधत् धरणीतले विजहार । खे दुन्दुभिध्वनिः धर्मचक्रं छत्रं चामरे पुरतः पृष्टा भामंडलं, एवंविधैः पदार्थभगवानुपशोभितः । Jain Education International सकलकुशलवल्लीवर्धने मेघतुल्यो, भविककमलहेलिः सौख्यसंपत्प्रवालः । सुखजलनिधिचन्द्रो देवदेवेन्द्रवन्यो, वितरतु विजयं नः पार्श्वनाथो जिनेन्द्रः ॥ १ ॥ ॥ इति श्रीहेमसोमसूरिविजयराज्ये पूज्य पं० संघवीरगणिशिष्य पं० उदयवीरगणिविरचिते श्रीपार्श्वनाथगद्यबन्धलघुचरित्रे भगवद्गणघरदेशनावर्णनो नाम सप्तमः सर्गः ॥ श्रीपार्श्वनाथचरित्रस्य सप्तमः सर्ग एव च । पंडितोदयवीरेण गद्यबन्धेन निर्मितः ॥ १ ॥ CIS - For Personal & Private Use Only: 6*** चरित्र ॥१५२॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy