SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ | र्नृपोऽपि पुरे समाययौ । कन्यापाणिग्रहणमहोत्सवं कुमारो व्यजिज्ञपत् । वनराजस्य विवाहं ज्ञात्वा नृपो दध्यौ - " अरे दैव त्वया किं कृतं ? एवं मार्यमाणोऽपि यदेष भृशमेघते । अथवा किं मुधा दैवोपालंभेन । पुनरपि प्रतीकारं करिष्ये " । इति ध्यात्वा कथितं - 4 ' साधु साधु कृतं ' । वनराजस्तया कान्या सह सुखं भुनक्ति । पुनः पुनर्नृपस्तस्य वधार्थमुपक्रमं करोति । एकदा निर्व्यजने निजमातंगौ समाकार्य शिक्षयामास -- “ अरे अद्य मध्ययामिन्यां पुरद्वारवासिनी कुलदेवतापूजनार्थं सोपस्करो य आयाति स हन्तव्य एव " । इति तौ तत्र प्रहीय सन्ध्यासमये वनराजं समाकार्य प्रच्छन्नमिदमत्रवीत् -" वत्स त्वं यदा संग्रामार्थं चलितस्तदा मया द्वारवासिन्या देवताया अर्चनं मानितमभूत् । तदद्य मध्यनिशायां तस्या अर्चनं कार्य यथाहमनृणी भवामि " । ततो वनराजो द्वियामसमये निशि प्रदीपपूजोपस्करं करे कृत्वाऽचलत् । तदावसरे निजावासवातायनस्थेन नृपपुत्रेण नृसिंहकुमारेण प्रदीपस्तो वनराजो दृष्टः, दीपोद्योतेनोपलक्षितः । नृपपुत्रस्तत उत्तीर्य वनराजं पप्रच्छ - - ' किमिदं ? ' । सोऽपि सत्यमचीकथत् । कुमारेण वनराजकरात्प्रदीपपूजोपस्करमादायोक्तं- ' त्वं गृहे याहि यास्येऽहं स्वयं द्वारवासिन्याश्चैत्ये ' । इत्युक्त्वा एकाग्रमानसो यावद्गच्छति तावन्नृपादिष्टनिपादाभ्यां स कुमारः खङ्गैईतः । कलकल वो जातः । तन्निरीक्ष्य जना नृपं निवेदयामासुः । नृपस्तुष्टः । तत्र विलोकनाथ नृपः 'किमस्ति ? किमस्ति ? ' इति ब्रुवन् गतः तावत्तत्र निजांगजः पतितो दृष्टः । तदा नृपो विललाप - ' हा वत्स किं जातं ? तवार्थे सबै | मया कृतं तत्सर्वं ममैत्र जातं ' । इत्यादि बहु विलप्य निजपुत्रस्य वह्निसंस्कारं विधाय वनराजमत्रवीत् - ' वत्स तव भाग्यं दत्रोपमं पुरोधसो वचनं सर्वै सत्यमेव, त्वं भाग्याधिकः । जन्मवासरात्सकलोऽपि वृत्तान्तो वनराजस्य नृपेण कथितः । " अथ त्वया ममापराधः क्षन्तव्यः । अथ त्वं राज्यं गृहाण । तव भाग्यैस्तव राज्यं समर्पितं । अहं तु प्रव्रज्यां ग्रहीष्ये " । इत्युक्त्वा शुभमुहूर्ते नृपो Jain Education International For Personal & Private Use Only www.jainvelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy