SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ तया वार्तया साश्चर्या जाता साऽवदत्-'यद्येवं वत्स तदा मे वपुषो नवं त्रयः कुरु' । कुमारोऽवादीत-'युष्मन्निमित्तं मया महौदषधं समानीतमस्ति, तत्सर्व सुन्दरं करिष्ये' । तयोक्तं-'अधुनैव कुरु'। कुमारः सद्यः कंथादंडं समानीय तस्या नासिकाग्रे कुसुमं दधौ । मा कुसुमघ्राणन सहसा रासभी जाता । कंठे कंथां समारोप्य करे दंडं धृत्वा तां कुट्टयन् पुरमध्ये निर्ययो । तदा 8 मगधा स्वगृहे स्थिताऽवदत्--'सुन्दरं कृतं, अस्या अतिलोभज फलं दर्शितं'। शेषस्तु गणिकावर्गः पूत्कुर्वन् नृपमन्दिरे गत्वा न्यवेदयत-" स्वामिस्त्वयि राज्यं कुर्वति सति धूतनैकेनौषधेनास्मत्कुटुंबवृद्धा स्त्री सहसा रासभी कृता "। राज्ञापि हसितं । ता ऊचुः-'स्वामिस्त्वमपि हास्यं कुरुषे तदाऽस्माकं का गतिः ? ' । राजा शीघ्रं तलारक्षः प्रेषितः । तेनागत्य प्रोक्तं-'अरे अस्माकं परे कथमसमञ्जसं कुरुपे?'। तदा कुमारः कुपितोऽब्रवीत्-'अरे यस्य बलेन त्वमागतोऽसि तस्य शीघ्रं कथय । ततस्तलारक्षो द्रा रुष्टः शरादिभिः प्रजहार । दंडप्रभावान्न लगति प्रहारः । कुमारी दंडमुल्लालयन संमुखं चलितः स नंष्ट्वा नृपान्तिके ययौ । तदा भवाहितानकसुभटास्तीव्रतरायुधाः समागताः । अन्येऽपि मंत्रिसामन्ता विनोदार्थमागताः। तेन दंडो भ्रामितः । चक्रवइंडेन भ्राम्यता मऽपि त्रस्ताः । अथ भूपालः कोतुकात् सपरिच्छदः समागात् । तदा वयरसेनो नृपं दृष्ट्वा विशेषेण खरी ताडयामास । सा च | रास्टीति । तदा लोका हास्य कुर्वन्ति स्म-'अहो सैन्यद्वयं शोभते, नृपो गजारूढो धूर्तस्तु खरीमारूढः कीदृशं शोभते । तदा वयरसेनः खरी ताडयन् संमुख चलन्नृपेणोपलक्षितः । तदा गजात्सहसोत्तीर्य नृपेणालिंगितः । भृपतिर्वभाषे--'भो वत्स किमि-16 दमसजसं कृतं ? | वरयसेनो वृत्तान्तं कथयित्वा खरी स्थाणी बद्धा स्वयं गजारूढी राजा सह पुरं प्राविशत् । अथ लोकस्तां तथाविधां कुट्टिनीं दृष्ट्वा पापठीति BARSAGAR in Education Interations For Personal & Private Use Only Jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy