SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ नरित्र आलू ३१ तह पिंडालू ३२ हवंति एए अणंतनामेण । अन्नमणंतं नेयं लक्खणजुत्तीइ समयाओ ॥५॥ व्याख्या--सर्वे च कन्दजातिरनन्तकायिका । तत्र कांश्चित् कन्दान व्याप्रियमाणत्वान्नामतो दर्शयति--मूरणकन्दोगानकन्दविशेषः १ । वज्रकन्दः २। आर्द्रहरिद्रा ३ । आर्द्रकं श्रृंगवेरं ४ । आद्रकचूरकः ५। शतावरी ६ । विरालिके वल्लीभेदौ ७ । कुमारी मांसलपणालाकारपत्रं ८ । थोहरी स्नुहीतरुः ९ गडूची वल्लीविशेषः १० । लशुनं कन्दविशेषः ११ । वंशकरेलानि १२ । गर्जरकानि १३ । लवणिका वनस्पतिविशेषः, येन दग्धेन सज्जिका नि पद्यते १४ । लोढकः पद्मिनीकन्दः १५। गिरिकर्णिका वल्लीविशेषः १६। किसलयरूपाणि प्रौढपत्रादर्वाग बीजस्योच्छूनावस्थालक्षणानि सर्वाण्यपि १७। खरिंशुका १८ । थेगश्च | कन्दभेदः १९ । आर्द्रमुस्ता २० । लवणापरपर्यायस्य भ्रामरनाम्नो वृक्षस्य च्छविः सृग्, न वन्येऽवयवाः २१। खिल्लोहडो लोकप्रसिद्धः कन्दः २२ । अमृतवल्ली वल्लीविशेषः २६ । मूलकः प्रसिद्धः कन्दः, स त्याज्यः । यदुक्तम्-- लसुनं गूजनं चैव पलांडुः पिंडमूलकम्। मत्स्यं मांसं सुरा चैव मूलकस्तु ततोऽधिकः ।। १॥ पुत्रमांसं वरं भुक्तं न तु मूलकभक्षणम् । भक्षणान्नरकं गच्छेद्वर्जनात् स्वर्गमाप्नुयात् ॥२॥ मूलकेन समं चान्नं यस्तु भुंक्ते नराधमः । न विद्यते तस्य शुद्धिश्चान्द्रायणशतैरपि ॥३॥ इति २४ । भूमिमहाणि च्छत्राकाराणि वर्षाकालभावी नि भृमिस्फोटकानीति प्रसिध्धानि २५ । विरूद्वान्यंकुरितानि द्विद ॥७२॥ en Education Interations For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy