SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य नवमः पल्लवः चरित्रम ॥४७६॥ अवधार्यताम्, इमं शुद्धमाहारंगृहीत्वाऽनुगृह्णातु एवं भक्तिवचनपूर्वकं साधुमाहूय स्थालमुत्पाट्य एकयैव हेलया सर्वापि क्षैरेयी दत्ता । अतिपूर्णमनोरथौ सप्ताष्टपदानि साधुमनुगत्य, पुनः साधुमभिवन्द्य हर्षितहृदयौ पुनः पुनरनुमोदनां कुर्वन्तौ, गृहान्तरागत्य स्थालीसमीपे स्थित्वा स्वस्वमात्रग्रेऽप्यनवसरं विज्ञाय गाम्भीर्यगुणेन च न किमप्युक्तम् । ईदृशं दानं न केनापि दत्तम् । तथा द्वितीयं तयोस्तपोऽप्यनुत्तरम्, यतो द्वादशवर्षान्तरे गृहमागतौ द्वावपि शालिमात्रा शालिप्रियाभिर्नित्यं सेवनप्रवृत्तैश्य सेवकैरपि नोपलक्षितौ, ईदृशं दुष्करं महत्तपतप्तम् । तृतीयं, शालिना राज्ञो स्नमस्कृतिकरणमात्रेण आजन्मविलसिताम् अनिर्वचनीयां भोगलीलां व्यर्थीकृत्य चिन्तितम्-'अधुनाऽपि पारवश्यं न गतम्, पारवश्यसुखं तु दुःखरूपमेव, अत: स्वमानरक्षणाय स्वाधीनसुखाप्तये सकलसुरा-सुर-नरवृन्दैर्वन्दितं चारित्रं गृह्णामि' । एवं धन्योऽपि प्रेयस्यग्रे शालेरेकैकप्रियात्यजनं श्रुत्वा, एकैकप्रियात्यजनं कातरत्वं ब्रुवाणः, प्रियाणां नर्मगिरोऽपि आनुकूल्येन स्वीकुर्वाणो युगपदष्टौ प्रियास्तत्याज । अनर्गलसमृद्धिं च तृणवदवगणय्य चारित्रग्रहणोन्मुखो बभूव । इदमपि तयोरनुत्तरं मानम्। चतुर्थम् - अद्यापि लौकिके लोकोत्तरेऽपिच अनयोर्यशः पटहो जागर्ति । यतो यदा कोऽपि धनसम्पदादिकं लब्ध्वा प्रस्फुलति, गर्वं च वहति; तदाऽन्यः सभ्यजनो वक्ति-'त्वं किं धन्यः शालिभद्रो वा जातो येनेदृशम् अन्तर्गडु मानं वहसि ?' अद्यापियावत् सर्वेऽपिव्यापारिणो दीपालिकापर्वणि वहिकामूहूर्तकारणाऽवसरे प्रथमम् अनयोरेव नाम लिखन्ति स्मरन्ति च । ईदृशं यशोऽनयोरेवास्ति, नान्यस्य । ॥४७६॥ Jan Education International For Personal Private Use Only
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy