________________
पयः पोतो नीरे तरति तपनः शीतकिरणं, दधात्येवं नित्यं किमु कुमुदबंधुःखरकरम् ।।दा धरत्युर्वी गुर्वी कथमपिच नारेण नमति, तथा तीव्र रागे कनकरथवळं जवति जो ॥५॥ । अर्थ- लोखमनुं वाहाण (आगबोट) पाणीमां शामाटे तरे बे ? सूर्य चंजने शामाटे धारण करे ? तथा| मोटी एवी पृथ्वी नारथी शामाटे नमे बे.? तेवी रीते तीव्रराग होते ते कनकरथनी पेठे शुं सुख थाय ? ५
(इति रागप्रक्रमः)
(अथ द्वेषप्रक्रमः) यस्माच्च बध्यते कर्म, तपस्यतोन मुचते।तत्प्राणिनामितिज्ञात्वा,त्याज्यो द्वेषोबुधैः स चर al अर्थ- जे पेषयी प्राणीने कर्म बंधाय ने, तथा तपस्या तपतां उतां पण जेथी प्राणीनो मोक्ष श्रतो || || नश्री; एम जाणीने ते घेषने पंडितोए तजवो. ॥१॥
स्वकीयं परकीयंच, षाजनं सदाजनाः। विध्येरन् वाक्यशक्ष्यैश्च, बब्बुलकंटका यथा ||५|| __ अर्थ- माणसो घेषथी बावखना कांटाऊनी पेठे हमेशां पोताना अने पारका माणसने पण वचनोरूपी || शट्योथी वीधे . ॥२॥ येषु यावच्च रागोऽनूत, तेषु तावच्च सगुणाः। द्वेषोत्पन्नेषु तेष्वेव, दोषं पश्येहि केवलम् ॥३॥
Jain Educationa
a
l
For Personal and Private Use Only
Ninelibrary.org