________________
अ०ज०
॥ ८१ ॥
धर्म जे बे, ते सांजल्यो, पोतें जाएयो, पोतें कीधो, बीजाने कराव्यो, छाने अनु मोद्यो थको निवें सात कुलने पवित्र करे बे ॥ ८ ॥ ॥ धर्म, अर्थ, अने काम ए त्र | साध्या विना मनुष्यनो जन्म ते पशुनीपरें निःफल जाणवो, ते त्रणमां पण उत्त म धर्म बे, केमके, धर्म विना बीजा वे न पामीयें ॥ ए ॥ ॥ एक मनुष्यनो जव, बीजो
धर्मः श्रुतोऽपि दृष्टोऽपि कृतोऽपि कारितोऽपि च ॥ अनुमोदितो नियतं, पुनात्या | सप्तमं कुलम् ॥ ८॥ विना त्रिवर्ग विफलं पुंसो जन्म पशोरिव ॥ तत्र स्याङत्तमो धर्मस्तं विना न यतः परौ ॥ ए ॥ मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटव म् ॥ आयुश्च प्राप्यते तत्र, कथं चित्कर्मलाघवात् ॥ १० ॥ प्राप्तेषु पुण्यतस्ते
| श्रार्यदेश, त्रीजी उत्तमजाति, चोथी इंद्रियोनी सदृढता, पांचमुं महोटुं श्रायुष्य, एट | लांवानां केम पामीयें ! जो कांइक कर्म हलवां होय तो पामीयें ॥ १० ॥ ॥ ए स र्व वानां पुण्यथकी पामे थके पण श्रीवीतरागनां वचन उपर श्रद्धा श्राववी दुर्लन बे
Jain Educationa inermaidne
For Personal and Private Use Only
वर्ग १
॥ ८१ ॥
www.jainelibrary.org