________________
ब्धिः ॥ २२ ॥ पूर्वे नवेऽकारि मया न पुण्य, मागामिजन्मन्यपि नो करिष्ये॥ यदीहशोहं मम तेन नष्टा, भूतोनवनाविनवत्रयीश ॥२३॥ किंवा मुधाऽहं ब। दुधा सुधानुक, पूज्य त्वदने चरितं स्वकीयं ॥ जल्पामि यस्मात् त्रिजगत्स्वरूप, निरूपकस्त्वं कियदेतदत्र॥श्॥ शार्दूलविक्रीडितं बंदः॥ दीनोधारधुरंधरस्त्व दपरो नास्ते मदन्यः कृपा, पात्रं नात्रजने जिनेश्वर तथाप्येतां न याचे श्रियम्॥ किंत्वईन्निदमेव केवलमहो सबोधिरत्नं शिवं, श्रीरत्नाकरमंगलैकनिलयश्रेयस्करं । प्रार्थये ॥२५॥इति श्रीवीतरागस्तोत्रं समाप्तम् ॥इति श्रीरत्नाकरसूरिकृता रत्नाकरपंचविंशतिका समाप्ता ॥ ॥॥ ॥७॥ ॥७॥
Jain Educationa interest
For Personal and Private Use Only
Hainelibrary.org