SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ब्धिः ॥ २२ ॥ पूर्वे नवेऽकारि मया न पुण्य, मागामिजन्मन्यपि नो करिष्ये॥ यदीहशोहं मम तेन नष्टा, भूतोनवनाविनवत्रयीश ॥२३॥ किंवा मुधाऽहं ब। दुधा सुधानुक, पूज्य त्वदने चरितं स्वकीयं ॥ जल्पामि यस्मात् त्रिजगत्स्वरूप, निरूपकस्त्वं कियदेतदत्र॥श्॥ शार्दूलविक्रीडितं बंदः॥ दीनोधारधुरंधरस्त्व दपरो नास्ते मदन्यः कृपा, पात्रं नात्रजने जिनेश्वर तथाप्येतां न याचे श्रियम्॥ किंत्वईन्निदमेव केवलमहो सबोधिरत्नं शिवं, श्रीरत्नाकरमंगलैकनिलयश्रेयस्करं । प्रार्थये ॥२५॥इति श्रीवीतरागस्तोत्रं समाप्तम् ॥इति श्रीरत्नाकरसूरिकृता रत्नाकरपंचविंशतिका समाप्ता ॥ ॥॥ ॥७॥ ॥७॥ Jain Educationa interest For Personal and Private Use Only Hainelibrary.org
SR No.600176
Book TitleLaghu Prakaran Sangraha
Original Sutra AuthorShravak Bhimsinh Manek
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy