________________
रत्ना
॥
ए॥
र्गतं वयो नो विषयानिलाषः॥ यत्नश्च नैषज्यविधौ न धर्मे, स्वामिन्महामोहपंच विडंबना मे॥१६॥नाऽत्मा न पुण्यं न नवो न पापं, मया विटानां कटुगीरपी यं ॥ अधारि कर्णे त्वयि केवलार्के, परिस्फुटे सत्यपि देव धिङ् माम्॥१७॥ न दे । वपूजा न च पात्रपूजा, न श्राधर्मश्च न साधुधर्मः॥ लब्ध्वापि मानुष्यमिदं ॥ समस्तं, कृतं मयाऽरण्यविलापतुल्यम्॥२॥ चक्रे मया सत्स्वपिकामधेनु,कल्प सुचिंतामणिषु स्टहार्तिः॥न जैनधर्मे स्फुटशर्मदेऽपि, जिनेश मे पश्य विमूढ || नावं ॥ २५॥ सनोगलीला न च रोगकीला, धनागमो नो निधनागमश्च ॥ दारा न कारा नरकस्य चित्ते, व्यचिंति नित्यं मयकाऽधमेन॥॥स्थितं न सा) धोर्हदि साधुटत्तात्,परोपकारान्न यशोऽर्जितं च ॥ कृतं न तीर्थोरणादि कृत्यं, मया मुधा दारितमेव जन्म॥२१॥ वैराग्यरंगो न गुरूदितेषु, न उर्जानानां ॥ ॥ वचनेषु शांतिः॥ नाऽध्यात्मलेशो मम कोपि देव, तार्यः कथंकारमयं नवा ||
Jain E
cation in
For Personal and Private Use Only
ainelibrary.org