SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ र्मोपदेशो जनरंजनाय ॥ वादाय विद्याध्ययनं च मेऽनूत, कियङवे हास्यक रं स्वमीश ॥॥ परापवादेन मुखं सदोषं, नेत्रं परस्त्रीजनवीक्षणेन ॥ चेतः परा | पायविचिन्तनेन, कृतं नविष्यामि कथं विनोऽहं॥२॥विमंबितं यत्स्मरघस्मरा | ति,दशावशात्स्वं विषयांधलेन ॥ प्रकाशितं तन्नवतो हियैव, सर्वज्ञ सर्वे स्वय मेव वेत्सि ॥११॥ ध्वस्तोऽन्यमंत्रैः परमेष्ठिमंत्रः, कुशास्त्रवाक्यैर्निहितागमोक्तिः॥ - कर्तुं तथा कर्म कुदेवसंगा, दवांबि दे नाथ मतित्रमो मे ॥१॥ विमुच्य दृग्ल दयगतं नवंतं, ध्याता मया मूढधिया हृदंतः॥ कटादवदोजगन्नीरनानि, कटी तटीयाः सुदृशां विलासाः॥१३॥लोखेदणावनिरीदाणेन,यो मानसे रागलवो |विलमः॥न शुसिशंतपयोधिमध्ये, धौतोऽप्यगात्तारक कारणं किम् ॥२४॥ |अंगं न चंगं न गणो गुणानां, न निर्मलः कोपि कलाविलासः॥ स्फुरत्प्रधान प्र। जुता च कापि, तथाप्यहंकारकदर्थितोऽहं ॥२५॥ आयुर्गवत्याशु न पापबुद्धि, Jain Education IL For Personal and Private Use Only e baryong
SR No.600176
Book TitleLaghu Prakaran Sangraha
Original Sutra AuthorShravak Bhimsinh Manek
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy