________________
रत्ना०
॥3
॥
श्रीवीतराग त्वयि मुग्धन्नावा, विज्ञ प्रनो विज्ञपयामि किंचित् ॥२॥ किं . पंच बाललीलाकलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्पः ॥ तथा यथार्थ । कथयामि नाथ, निजाशयं सानुशयस्तवाग्रे॥३॥ दत्तं न दानं परिशीलितं च, न शालि शीलं न तपोऽनितप्तम् ॥ शुन्नो न नावोऽप्यनवनवेऽस्मिन्, विनो मया ब्रांतमहो मुधैव ॥४॥ दग्धोऽग्निना क्रोधमयेन दष्टो, उष्टेन लोनाख्यम दोरगेणायस्तोऽनिमानाजगरेण माया, जालेन ब-छोऽस्मि कथं नजे त्वाम् ॥ कृतं मयामुत्र हितं न चेद, लोकेऽपि लोकेश सुखं न मेऽनूत् ॥ अस्मादृशां । केवलमेव जन्म, जिनेश जझे नवपूरणाय ॥६॥ मन्ये मनो यन्न मनोझटत्तं, त्व दास्यपीयूषमयूखलानात् ॥ तं महानंदरसं कठोर, मस्मादृशां देव तदश्मतो
पि॥॥ त्वत्तः सुऊप्रापमिदं मयाप्तं, रत्नत्रयं नरि नवन्त्रमेण ॥ प्रमादनिज ॥ ७ ॥ |वशतो गतं तत् कस्याग्रतो नायक पूत्करोमि ॥ ॥ वैराग्यरंगः परवंचनाय, ध]
Jain Educational
a
For Personal and Private Use Only
Mainelibrary.org