________________
तदाहि तस्य मासस्य, कृलपदे सदा बुधैः। विज्ञेयं हि महायुद्धं, नृपाणां तु परस्परम्॥६॥
अर्थ- बासु मासना शुक्लपक्षनी पांचमने दिवसे मध्यान्ह समये आकाशमां सूर्यनुं बिंब जो लाल || रंगजें, वांदलां विनानुं अने जयंकर कांतिवालुं जणाय, तो ते मासना कृष्णपदमां, खरेखर डाह्या माण| सोए जाणवू के, राजाऊमां मांहो मांहे मोटुं युद्ध थशे. ॥ ५॥६॥ थाश्विनशुक्लैकादश्यां, संध्याकाले यदांबरे।प्रतीच्या पर्वताकारा, मेघाः कौमुदीसंनिन्नाः तदा चणकगोधूम-नाशो जवतिनिश्चितम्। वृष्टितः शलन्नेन्यो वा,प्रोक्तमेवं जिनाधिपैः । अर्थ- आसु मासना शुक्लपक्षनी अगीयारसने दिवसे संध्याकाले पश्चिम दिशामां आकाशमां पर्वतना
आकारवालां अने चांदनी सरखां श्वेत एवां वादलां जो ( देखाय) तो खरेखर वृष्टिथी अथवा तीडोथी चणा अने घनो नाश श्राय, एम जिनेश्वरोए कहेलुं बे. ॥ ७॥७॥ छादश्यामाश्विने मासे, शुक्लपदे निशियदा। चंडबिंब नवेछन्नं, श्याममेघैस्तदा ध्रुवम्॥॥ कृप्तपदे हि तन्मासे, वृष्टिनवेजनप्रिया। लवलीखर्जुरादीनां, पाकश्च त्रिगुणो जवेत्॥१॥
अर्थ- वली श्रासु मासना शुक्लपक्षनी बारसने दिवसें, रात्रिए चंजनुं बिंब जो श्याम रंगनां वादलाउथी बवाएलुं होय, तो खरेखर ते मासमां कृष्णपदमां लोकोने प्रिय एवी वृष्टि थाय, तथा चारोली अने खजुर आदिकनो त्रणगणो पाक थाय. ॥ ए॥१०॥
Education
For Personal and Private Use Only
Yalainelibrary.org
I