SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ जलीउनो समूह देखाय, तो लोकोने जय आपनारो एवो अग्निथी उत्पन्न अतो उत्पात ते मासना कृमप मां देश, गाम अथवा नगरमां थाय. ॥३॥५॥ || चतुर्थ्यां तस्य मासस्य,संध्याकाले सदागतिः। दाक्षिणात्योयदा वाति, तदा गोधूमसंक्षयः | अर्थ- ते नादरवा मासनी ( शुक्लपदनी ) चोथने दिवसें संध्याकाले जो दक्षिण दिशानो पवन वाय, तो घटना ( पाकनो) नाश थाय. ॥५॥ नाजस्य शुक्लपंचम्यां, यदा सूर्यस्य मंडलम्। श्वेतमेधैर्नवेचन्नं,मध्यान्हे ननसिस्थितम् ६ मतदाहि पतनं तम्यां, नवति विद्युतः किल।तस्मिन्नगरेऽरण्ये, ऽथवा ग्रामे नयप्रदम् ॥ | अर्थ- जादरवा मासना शुक्ल पक्ष्नी पांचमने दिवसें मध्यान्ह काले आकाशमा रहेढुं सूर्यन मंडल जो || M||श्वेत रंगनां वादलांउथी उवाएलं होय, तो ते नगरमां, वनमां अथवा गाममा रात्रिने वखते खरेखर जय आपनारुं एवं विजलीनुं पडवापणुं थाय . ॥ ६॥ ७॥ नाउपदे शुक्लषष्ट्या, चंडवातो यदा निशि। तदा हि तस्य मासस्य, कृष्लपक्ष प्रवर्षति ॥॥ ___ अर्थ- जादरवा मासमां शुक्लपदनी ब्उने दिवसें रात्रिए जो नयंकर वायु होय, तो ते मासना कृप्तपक्षमा खरेखर वरसाद श्राय .॥७॥ सप्तम्यां तस्य मासस्य, सोमवारो यदानवेत्।अनबन्नं नचाकाशं,सूर्यास्तसमये खबु॥ए॥ JainEducationaina l For Personal and Private Use Only Hinelibrary.org
SR No.600175
Book TitleMeghmala Vichar
Original Sutra AuthorShravak Bhimsinh Manek
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy