________________
जलीउनो समूह देखाय, तो लोकोने जय आपनारो एवो अग्निथी उत्पन्न अतो उत्पात ते मासना कृमप
मां देश, गाम अथवा नगरमां थाय. ॥३॥५॥ || चतुर्थ्यां तस्य मासस्य,संध्याकाले सदागतिः। दाक्षिणात्योयदा वाति, तदा गोधूमसंक्षयः | अर्थ- ते नादरवा मासनी ( शुक्लपदनी ) चोथने दिवसें संध्याकाले जो दक्षिण दिशानो पवन वाय, तो घटना ( पाकनो) नाश थाय. ॥५॥
नाजस्य शुक्लपंचम्यां, यदा सूर्यस्य मंडलम्। श्वेतमेधैर्नवेचन्नं,मध्यान्हे ननसिस्थितम् ६ मतदाहि पतनं तम्यां, नवति विद्युतः किल।तस्मिन्नगरेऽरण्ये, ऽथवा ग्रामे नयप्रदम् ॥
| अर्थ- जादरवा मासना शुक्ल पक्ष्नी पांचमने दिवसें मध्यान्ह काले आकाशमा रहेढुं सूर्यन मंडल जो || M||श्वेत रंगनां वादलांउथी उवाएलं होय, तो ते नगरमां, वनमां अथवा गाममा रात्रिने वखते खरेखर जय
आपनारुं एवं विजलीनुं पडवापणुं थाय . ॥ ६॥ ७॥ नाउपदे शुक्लषष्ट्या, चंडवातो यदा निशि। तदा हि तस्य मासस्य, कृष्लपक्ष प्रवर्षति ॥॥ ___ अर्थ- जादरवा मासमां शुक्लपदनी ब्उने दिवसें रात्रिए जो नयंकर वायु होय, तो ते मासना कृप्तपक्षमा खरेखर वरसाद श्राय .॥७॥ सप्तम्यां तस्य मासस्य, सोमवारो यदानवेत्।अनबन्नं नचाकाशं,सूर्यास्तसमये खबु॥ए॥
JainEducationaina
l
For Personal and Private Use Only
Hinelibrary.org