________________
Jain Educationa In
अर्थ- आषाढ मासनी पुनम ने श्रमासने दिवसे जो तारा मध्यरात्रिए पूर्व दिशामां पडे, तो ते धान्यनो नाश करे बे. ॥ २१ ॥
श्राषाढकुम्भपदेच, चतुर्थी तु शनियुता । तदा चणक धान्यस्य, ध्वंसो मिहिकातो ध्रुवम्श्
अर्थ- श्राषाढ मासना कृलपक्ष्मां चोथ जो शनिवारी होय, तो खरोखर हिमथी चणा नामना धान्यनो नाश थाय बे. ॥ २२ ॥
| कृष्मपदे त्वाषाढस्य, पंचमी वासरे यदा । संध्याकाले च पूर्वाया, मिंद्रचापो यदीक्ष्यते ॥ २३ ॥ | तदा तंडुलवृंदोहि, संग्राह्यो वणिजैः सदा । कार्तिके विक्रयस्तस्य कथितो बहुलाजदः २४
अर्थ- आषाढ मासना कृलपक्षमां पांचमने दिवसे संध्याकाले पूर्वदिशामां जो इंद्रधनुष्य देखाय, तो वेपारीउए हमेशां चोखाना समूहनो संग्रह करवो, केम के ते चोखाने कार्तिक मासमां वेचवाथी ते बहु लाजने देनारो थाय बे. ॥ २३ ॥ २४ ॥
| तन्मासि कृतपदेच, मध्याह्ने सूर्यमंगलम् । सजलंस्याद्यदाषष्ट्यां, संत्यक्तमेघडंबरम् ॥१५॥ | तदा न वृष्टिर्विज्ञेया, वर्षावधि महाजनैः । नानारोगसमुत्पाता, नवंति जननाशकाः ॥ २६ ॥ अर्थ-ते ( आषाढ) मासना बठने दिवसे मध्यान्हकाले सूर्यनुं मंडल जो जलसहित ने मेघना -
For Personal and Private Use Only
jainelibrary.org