________________
Jain Educationa In
अर्थ- ते ज्येष्ठ मासमां वादलांथी बवाएलो एवो पण रोहिणी ने चंडनो योग याते बते पण जो वृष्टि न थाय, तो कीडार्जनो उपद्रव थाय. ॥ २१ ॥
ज्येष्ठशुक्लस्य द्वादश्यां घटिकाइयगते निशि । चंद्रबिंबं यदा बन्नं, नीलवर्णैर्जयंकरैः ॥ २२ ॥ अस्तदा न ज्येष्ठे हि वृष्टिर्भवति निश्चितम् । श्राषाढे रक्तसंयुक्त- मेघवृष्टिश्च जायते २३
"
अर्थ- ज्येष्ठ शुदी बारसने दिवसे रात्रिए वे घडी जाते बते चंद्रनुं बिंब जो जयंकर एवां कालां वादलांथी ढंकालुं होय, तो खरेखर ज्येष्ट मासमा वृष्टि न थाय, अने आषाढ मासमां रुधिरसहित मेघवृष्टि श्राय ॥ २२ ॥ २३ ॥
तष्टितो हि नाशश्च, भूमिजातैर्दि की टकैः। क्षेत्रारोपितबीजानां, तृणराशेरसंजवः ॥२४॥
अर्थ- ते रुधिरसहित वृष्टिथी खरोखर क्षेत्रोमां वावेलां बीजोनो भूमिश्री उत्पन्न थला कीडाउंथी नाश थाय बे; अने घासनो समूह पण थतो नथी. ॥ २४ ॥
| दशमी ज्येष्ठमासस्य, शनिवारेण संयुता। जलवृष्टिस्तदा न स्या- जीवंति विरला जुवि२५
अर्थ-ज्येष्ठ मासनी दशम शो शनिवारी होय, तो जलनी वृष्टि न थाय, छाने पृथ्वीमां विरला प्राणी जीवी शके ॥ २५ ॥
ज्येष्ठस्य कृमपक्षस्य, मूलं प्रवर्षते यदि । षष्टिदिनं न वर्षेत, पश्चादृष्टिर्नवेद्ध्रुवम् ॥ २६ ॥
For Personal and Private Use Only
ainelibrary.org