SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मेघमा० ॥ २३ ॥ Jain Educationa यदिचेत्पश्चिमो वात- चतुर्दिनानि वाति च । श्रनावृष्टिं विजानीयात्, पुर्जि रौववं नवेत् - ते करतां चार दिवसोसुधी पश्चिम दिशातरफनो वायु वाय, तो अनावृष्टि तथा जयंकर काल थाय ॥ १७ ॥ वायव्यां च तथा प्राच्यां, नैकृत्यां वाति वा सदा । श्राषाढे श्रावणे चैव, जव तिवृष्टिरुत्तमा १० अर्थ- तेम करतां जो वायव्य, पूर्व अथवा नैरुत्य दिशामां जो हमेशां वाय, तो आषाढ मासमा उत्तम वृष्टि श्राय ॥ १८ ॥ श्रावण ज्येष्ठे चेद्रोहिणी योगो, निरस्त्वतिवृष्टिदः। सालको धान्य निष्पत्ति-दायको हि मतो बुधैः अर्थ- ज्येष्ठ मासमा रोहिणीनो योग जो वादलां विनानो होय, तो ते अति वृष्टि आपे वे तथा जो वादलांसहित होय, तो धान्यनी उपजने देनारो बे, एम पंकितोएं मानेतुं छे. ॥ १९ ॥ ज्येष्ठे च रोहिणी योगे, यदा मेघः प्रवर्षति । सुनिक्षं जायते मह्यां, तृण निष्पत्तिरुत्तमा ॥२०॥ अर्थ- ज्येष्ठ मासमां रोहिणीनो योग होते बते, जो वरसाद वरसे, तो पृथ्वीमां सुकाल थाय, तथा घांसनी उपज पण सारी थाय. ॥ २० ॥ | रोहिणीं समायोगे, तस्मिन्मासे यदा न हि । वृष्टि मेघछन्नेऽपि, कीटकोपद्रवस्तदा ॥ १२१ ॥ For Personal and Private Use Only विचार. ॥ २३ ॥ jainelibrary.org
SR No.600175
Book TitleMeghmala Vichar
Original Sutra AuthorShravak Bhimsinh Manek
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy