________________
मेघमा०
॥ २३ ॥
Jain Educationa
यदिचेत्पश्चिमो वात- चतुर्दिनानि वाति च । श्रनावृष्टिं विजानीयात्, पुर्जि रौववं नवेत् - ते करतां चार दिवसोसुधी पश्चिम दिशातरफनो वायु वाय, तो अनावृष्टि तथा जयंकर
काल थाय ॥ १७ ॥
वायव्यां च तथा प्राच्यां, नैकृत्यां वाति वा सदा । श्राषाढे श्रावणे चैव, जव तिवृष्टिरुत्तमा १० अर्थ- तेम करतां जो वायव्य, पूर्व अथवा नैरुत्य दिशामां जो हमेशां वाय, तो आषाढ मासमा उत्तम वृष्टि श्राय ॥ १८ ॥
श्रावण
ज्येष्ठे चेद्रोहिणी योगो, निरस्त्वतिवृष्टिदः। सालको धान्य निष्पत्ति-दायको हि मतो बुधैः
अर्थ- ज्येष्ठ मासमा रोहिणीनो योग जो वादलां विनानो होय, तो ते अति वृष्टि आपे वे तथा जो वादलांसहित होय, तो धान्यनी उपजने देनारो बे, एम पंकितोएं मानेतुं छे. ॥ १९ ॥ ज्येष्ठे च रोहिणी योगे, यदा मेघः प्रवर्षति । सुनिक्षं जायते मह्यां, तृण निष्पत्तिरुत्तमा ॥२०॥
अर्थ- ज्येष्ठ मासमां रोहिणीनो योग होते बते, जो वरसाद वरसे, तो पृथ्वीमां सुकाल थाय, तथा घांसनी उपज पण सारी थाय. ॥ २० ॥
| रोहिणीं समायोगे, तस्मिन्मासे यदा न हि । वृष्टि मेघछन्नेऽपि, कीटकोपद्रवस्तदा ॥ १२१ ॥
For Personal and Private Use Only
विचार.
॥ २३ ॥
jainelibrary.org