________________
Jain Educational
चैत्रमासस्य पंचम्यां, शुक्लपदे विलोक्यते । अन्नं नः सर्व, विद्युर्जनसंकुलम् ॥ ११ ॥ गोधूमानत्र गृह्णीया, न्महर्ष्यानपि बुद्धिमान् । श्रावणे विक्रयेत्तांश्च, लाजो हि त्रिगुणो नवेत्
अर्थ - चैत्र मासनी शुक्लपक्षनी पांचमने दिवसे जो सर्व आकाश वादलांंथी बवालुं, ने विजली तथा गर्जनासहित देखाय, तो बुद्धिवान माणसे हीं बहु मूल्यवाला एवा पण घरं ग्रहण करवा; अने | तेर्जने श्रावण मासमां वेहेंचवा, केमके, तेथी त्रण गएो लाज थाय. ॥ ११ ॥ १२ ॥ चैत्रमासस्य दिवसे, शुक्ले च पंचमी दिने । सप्तम्यां च त्रयोदश्यां यदा मेघः प्रवर्षति ॥ १३ ॥ | तारकापतनं चैव, गर्जनं विद्युता सह । वर्षांतो हि तदा नूनं, नात्र कार्या विचारणा ॥ १४ ॥
1
अर्थ- चैत्र मासना शुक्लपक्षना पांचमने दिवसे, सातमने दिवसे, तथा तेरसने दिवसे जो वरसाद वरसे, | तारा पडे, ने विजली साथै गर्जना थाय, तो खरेखर वर्षारुतुनो अंत आव्यो जावो; तेमां कई प विचार नहीं करवो. ॥ १३ ॥ १४ ॥
मूलमादौ यमं चांते, चैत्रे कृम्झे निरीक्षयेत् । यावद्द क्षिण दिग्वायु, स्ताव ष्टिप्रदायकः १५ - चैत्रमासना कृ पक्षमां मूल नक्षत्रथी मांडीने भरणी नक्षत्र सुधीमां दक्षिण दिशा तरफ जेटलो वायु होय, तेटलो वृष्टिने देनारो जावो. ॥ १५ ॥
चैत्रस्य कृष्तपंचमी, सप्तमी नवमीषु च । डुर्जिकं जायते चेच्च, पतंति जलबिंदवः ॥ १६ ॥
For Personal and Private Use Only
jainelibrary.org