________________
चार
मेघमातदिने पूर्व दिग्नागे, यदाहि मेघमंडलम् । पीतप्रनं प्रनाते च, मेघमार्गे तु दश्यते ॥५०॥
तदा ज्वरोत्पत्तिईया, मनुष्येषु जुविध्रुवम्। विनाशश्च तथा तेषां,ततो शेयो जयप्रदः॥५१॥ ॥१२॥ अर्थ-वली ते महासुदि दशमने दिवसे जो आकाशमा पूर्व दिशामा प्रजाते पीली कांतिवालुं वदालां
उनुं मंगल देखाय, तो पृथ्वीमां माणसोमां खरेखर तावनी उत्पत्ति जाणवी; अने तेथी जयने आपनारो एवो तेउनो ( माणसोनो ) विनाश जाणवो. ॥ ५० ॥५१॥ तदिने नैश्ते जागे, यदा च विद्युदर्शनम्। तदा गर्भवतीनारी, ध्वंसो जवति निश्चितम् ५५
अर्थ-ते दिवसे जो नैऋत दिशामा विजली, दर्शन श्राय, तो खरेखर गर्भवती स्त्रीउनो नाश श्राय.॥॥ माघशुक्लदशम्यां च, संध्याकाले यदा नवेत्। मृत्युदो नूरिगाढश्च, विद्युत्पातो जनोपरि तदा वन्दिनवोत्पातो, नवति जननीतिदः। तदेशेह्यथवा तस्मिन्, नगरे निश्चितं निशि
अर्थ-वली माहासुदी दशमने दिवसे संध्याकाले जो मृत्यु करनारो तथा अत्यंत तीव्र एवो विद्युत्पात जो माणसपर थाय, तो (ते) रात्रिए खरेखर ते देशमां अथवा ते नगरमां लोकोने नय आपनारो अग्निनो उपजव थाय. ॥ २३ ॥४॥ माघशुक्लस्यैकादश्यां, नौमवारो यदा जवेत्। विद्युतां दर्शनं चैव, निशीथे यदि जायते५५
॥१२॥
Jain Education L
o
nal
For Personal and Private Use Only
jainelibrary.org