SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥ ७१ ॥ DIGHONGKONG HORONG Go मणप्रति लेखनोपाश्रयममार्जनादिक्रियाणां प्रवचनप्रसिद्धानामारम्भाविनाभाविनीनां प्रतिषेधे संपन्ने तचैव गलपादुका, द्वितीयेऽध्यक्षबाधः, नद्युत्तारादिषु षण्णामपि जीवानां विरोधनासंभवात्, “जत्थ जलं तत्थ वण" (जीवा० पृ० पत्र ९ म० ११४ ) मित्यागमवचनात्, प्रतिक्रमणप्रति लेखनादिषु च वायुजीवादीनामारम्भस्यागमप्रसिद्धत्वात्, एजनादिक्रियायुक्तस्यारम्भसमारम्भाद्यवश्यंभावात, यदागमः - " जाव णं एस जीवे एअइ वेअइ चलइ फंदइ इत्यादि यावदारम्भे वह सारंभे वट्टद्द" (१२ - १५२ ) इत्यादि, अथारम्भादि भवदपि निष्फलत्वान्न विवक्ष्यते इति तृतीयः पक्षचेदायातोऽसि स्वयमेवास्मदभिमतमार्गे, यतो वयमपीत्थमेव ब्रूमः - तीर्थकरोपदिष्टासु धर्मक्रियासु सन्नप्यारम्भो निष्फलत्वादकिश्चित्कर एव, अत एव श्रीभद्रबाहुखामिभिः श्रावकमार्गे संसारप्रतनुकरणे कूपदृष्टान्तेन जिनपूजादिलक्षणो द्रव्यस्तवोऽभिहितः, यदुक्तं - "अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दव्वत्थए कूवदितो ॥ १ ॥ "त्ति (१९६ आव० भा० ) श्री आ० नि० । किंच आस्तां धर्मकृत्येषु, सांसारिककर्मकृत्येष्वपि तत्किमपि नास्ति यत्र किमपि व्ययादिर्न स्यात् तस्मादायव्ययतुलनया स्वनिर्वाहहेतु रुद्धरितोऽंशो लाभ एवेतिधिया जगत्प्रवृत्तिनिरवद्यैव दृश्यते, एवं धर्मप्रवृत्तिरपि, यदागमः - " तम्हा सव्वाणुष्णा सव्वनिसेहो य पवयणे नत्थि । आयं वयं तुलिजा लाहाकंखिव्व वाणिअओ || १ || "त्ति (उप० ३९२) नहि कोऽपि लोके लोकोत्तरे च मार्गे लुम्पकं विहाय सर्व्वथा व्ययाभावेनैव लाभाकाङ्क्षी दृष्टः श्रुतो वेत्यलमतिपल्लवेन, ननु भवद्भिरेव द्वितीय विश्रामे साधुक्रियानुकारित्वात्सामायिकादिक्रिया सुवर्णोपमया वर्णिता, प्रासादादिनिर्मापणादिकं रजतोपमये. ते, अत्र तु रजतकल्पं सामायिकानुष्ठानं प्रासादादिनिर्मापणं च सुवर्णकल्पमिति वैपरीत्येन प्रतिपादने प्रागुक्तवचनविरोधनिरोधः कथमितिचेदुच्यते, प्रवचने साधुधर्मः श्रावकधर्मश्चेति धर्मो द्विविधः प्रज्ञप्तः, तत्र साधुधर्म Jain Educationa International For Personal and Private Use Only प्रासादपूजा ॥७१॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy