SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रासादपूजा श्रीप्रवचन परीक्षा ८ विश्रामे ॥६९॥ समावेशः फलवान् दृष्टः श्रुतो वा,ननु सामायिकादिक्रियापूजयोर्विरोधः कथमिति चेच्छणु,सामायिकक्रियाविषयः साधूनामादेशः, तनिमित्तं च बाह्यवृत्या आस्तां सचित्तस्पर्शादिरनावृतमुखेनापि कृतसामायिकादिर्न ब्रूते,तस्य क्रियाणां साधुक्रियानुकारित्वाद् ,यदागमः"सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइअंकुज॥१॥"त्ति(आव. २०*८०१) तथा सामायि कोच्चारानन्तरं 'वइसणइ संदिसाविउ' मित्यादि क्षमाश्रमणद्विकेनोपवेशनाज्ञामवाप्य 'सज्झाय संदिसावउ'मिति क्षमाश्रमणद्विकेन वाध्यायकरण एव गुर्वाज्ञा जाता,तेन तदवधिपूर्ति यावत् स्वाध्यायादिगुरूपदिष्टक्रियापरायण एव स्थात्, न त्वन्तराऽनुपदिष्टक्रियापरायणोऽपि स्याद् ,अत एव पौपधिकः श्रावकोऽद्यापि पानीयादिकं कुर्वन् प्रवाजितशिष्यवद् गुर्वाज्ञामवाप्यैव करोति,आज्ञाविषये च धर्म आज्ञामन्तरेण किमपि कर्तुं न कल्पते,यदुक्तं-"आणाइ तवो आणाइ संजमो तहवि दाणमाणाए । आणारहिओ धम्मो पलालपुलुव्य पडिहाइ |॥१॥"त्ति(संबोधप्रकरणे)आज्ञा च द्विधा-आदेशरूपा उपदेशरूपाच,तत्रादेशरूपायामाज्ञायामुपदेशरूपायाः करणे गुर्वाज्ञाखण्डनं महापातकम् ,एवमुपदेशरूपायामपि बोध्यं, अत एव सामायिकादिचिकीर्षुगुवभावे स्थापनाचार्यमपि संस्थाप्य गुरोरिव तस्मादप्यादेशं प्रतीच्छति,यदागमः-"गुरुविरहमि उठवणा गुरूवएसोवदंसणत्थं च । जिणविरहमि व जिणबिंबसेवणामंतणं सहल ॥१॥" (विशे०३४६५)मिति,अत्र गुरोः स्थापना तावकियाविषयकादेशनिमित्तमेवोपदिष्टा,अत्र गाथायां चोपदेशशब्द आदेशपरोपोध्यः,सामायिकोच्चारोऽपि गुरुसाक्षिकं तथा विहितो यथा सचित्तस्पर्शोऽप्यकल्प्यः,एवं च सामायिकवतवतः कुसुमादिभिर्जिनपूजाकरणे सामायिकवतस्यैव भङ्गः, | स्वाध्यायाधकरणेन च गुर्वाज्ञाभङ्गोऽपि.तस्मात्कृतसामायिकादिर्न जिनपूजां करोति, एवं जिनपूजापरिणतोऽपि न सामायिकं करोति, all जिनपूजा हि जिनाज्ञाविषयोऽपि गुरूपदेशविषयो, न पुनप्र्वादेशविषयः, तथा चोपदेशविषयक्रियायामादेशविषयक्रियाया असंभव ISROHOROUGROUGHOROGROoor ॥६९॥ Jan Education Interior For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy