________________
प्रासादपूजा
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥६९॥
समावेशः फलवान् दृष्टः श्रुतो वा,ननु सामायिकादिक्रियापूजयोर्विरोधः कथमिति चेच्छणु,सामायिकक्रियाविषयः साधूनामादेशः, तनिमित्तं च बाह्यवृत्या आस्तां सचित्तस्पर्शादिरनावृतमुखेनापि कृतसामायिकादिर्न ब्रूते,तस्य क्रियाणां साधुक्रियानुकारित्वाद् ,यदागमः"सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइअंकुज॥१॥"त्ति(आव. २०*८०१) तथा सामायि कोच्चारानन्तरं 'वइसणइ संदिसाविउ' मित्यादि क्षमाश्रमणद्विकेनोपवेशनाज्ञामवाप्य 'सज्झाय संदिसावउ'मिति क्षमाश्रमणद्विकेन वाध्यायकरण एव गुर्वाज्ञा जाता,तेन तदवधिपूर्ति यावत् स्वाध्यायादिगुरूपदिष्टक्रियापरायण एव स्थात्, न त्वन्तराऽनुपदिष्टक्रियापरायणोऽपि स्याद् ,अत एव पौपधिकः श्रावकोऽद्यापि पानीयादिकं कुर्वन् प्रवाजितशिष्यवद् गुर्वाज्ञामवाप्यैव करोति,आज्ञाविषये च धर्म आज्ञामन्तरेण किमपि कर्तुं न कल्पते,यदुक्तं-"आणाइ तवो आणाइ संजमो तहवि दाणमाणाए । आणारहिओ धम्मो पलालपुलुव्य पडिहाइ |॥१॥"त्ति(संबोधप्रकरणे)आज्ञा च द्विधा-आदेशरूपा उपदेशरूपाच,तत्रादेशरूपायामाज्ञायामुपदेशरूपायाः करणे गुर्वाज्ञाखण्डनं महापातकम् ,एवमुपदेशरूपायामपि बोध्यं, अत एव सामायिकादिचिकीर्षुगुवभावे स्थापनाचार्यमपि संस्थाप्य गुरोरिव तस्मादप्यादेशं प्रतीच्छति,यदागमः-"गुरुविरहमि उठवणा गुरूवएसोवदंसणत्थं च । जिणविरहमि व जिणबिंबसेवणामंतणं सहल ॥१॥" (विशे०३४६५)मिति,अत्र गुरोः स्थापना तावकियाविषयकादेशनिमित्तमेवोपदिष्टा,अत्र गाथायां चोपदेशशब्द आदेशपरोपोध्यः,सामायिकोच्चारोऽपि गुरुसाक्षिकं तथा विहितो यथा सचित्तस्पर्शोऽप्यकल्प्यः,एवं च सामायिकवतवतः कुसुमादिभिर्जिनपूजाकरणे सामायिकवतस्यैव भङ्गः, | स्वाध्यायाधकरणेन च गुर्वाज्ञाभङ्गोऽपि.तस्मात्कृतसामायिकादिर्न जिनपूजां करोति, एवं जिनपूजापरिणतोऽपि न सामायिकं करोति, all जिनपूजा हि जिनाज्ञाविषयोऽपि गुरूपदेशविषयो, न पुनप्र्वादेशविषयः, तथा चोपदेशविषयक्रियायामादेशविषयक्रियाया असंभव
ISROHOROUGROUGHOROGROoor
॥६९॥
Jan Education Interior
For Personal and Private Use Only
www.jainelibrary.org