SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा ८ विश्रामे ॥५६॥ HORROROSHNOROTOROHOTOHOR रामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं 'सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः, मिथ्यात्वाविरतिप्रमादकपाययोगा वन्धहेतवः, सन्वे पाणेस्वपरभावेन सदसती, तचं सामान्यविशेषात्मक'मित्यादिना प्रकारेण प्ररूपयन्ति,एकार्थिकानि वैतानीति,किं तदेवमाचक्षते इति दर्श-bil तिसूत्रयति-यथा सर्वे प्राणाः-पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छासनिश्वासायुष्कलक्षणप्राणधारणात्प्राणाः व्याख्या ai तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति च भूतानि-चतुर्दश भूतग्रामान्तःपातीनि, एवं सर्व एव जीवन्ति जीविष्यन्ति अजीवि-1 | पुरिति जीवाः-नारकतिर्यग्नरानरलक्षणाश्चतुर्गतिकाः, तथा सर्वे एव स्वकृतसातासातोदयसुखदुःखभाजः सञ्चाः, एकार्था वैते शब्दास्तत्त्वभेदपर्यायैः प्रतिपादनमितिकृत्वेति, एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्याः दण्डकशादिभिः नाज्ञापयितव्याः प्रसह्याभियोगदानतः न प्रतिग्राह्याः भृत्यदास्यादिममत्वपरिग्रहतः न परितापयितव्या इति शारीरमानसपीडोत्पादनतः नोपद्रावयितव्याः प्राणव्यपरोपणतः एषः-अनन्तरोक्तो धर्मो दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरुषार्थत्वाद्विशेषणं | दर्शयति-शुद्धः-पापानुवन्धरहितः,न शाक्यधिग्जातीयानामिवैकेन्द्रियपश्चेन्द्रियवधानुमतिकलङ्काङ्कितः,तथा नित्यः-अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदा भवनात , तथा शाश्वतः शाश्वतगतिहेतुत्वाद् , यदिवा नित्यत्वाच्छाश्वतः, नतु नित्यं भूत्वा न भवति, भव्यत्ववद् , अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुं च लोकं-जन्तुलोकं दुःखसागरावगाढं समेत्य-16 ज्ञात्वा तदुत्तरणाय खेदज्ञैः-जन्तुदुःखपरिच्छेत्तृभिः प्रवेदितः-प्रतिपादित इत्येतच्च गौतमखामी स्वमनीपिकापरिहारेण शिष्यमतिस्थैयार्थ वभाषे, एनमेव सूत्रोक्तमर्थ नियुक्तिकारः सूत्रस्पर्शकेन गाथाद्वयेन दर्शयति-"जे जिणवरा अतीता जे संपइ जे अणागए ዘብ all काले। सम्वेऽवि ते अहिंसं वदिसु बदिहिंति अ वयंति॥१॥ छप्पिय जीवनिकाया णोऽवि हणे णोऽवित्र हणावेजा। णोऽविध अणु Jan Econo For Persona Pives
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy