________________
भीप्रवचनपरीक्षा ८ विश्रामे ॥५६॥
HORROROSHNOROTOROHOTOHOR
रामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं 'सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः, मिथ्यात्वाविरतिप्रमादकपाययोगा वन्धहेतवः, सन्वे पाणेस्वपरभावेन सदसती, तचं सामान्यविशेषात्मक'मित्यादिना प्रकारेण प्ररूपयन्ति,एकार्थिकानि वैतानीति,किं तदेवमाचक्षते इति दर्श-bil तिसूत्रयति-यथा सर्वे प्राणाः-पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छासनिश्वासायुष्कलक्षणप्राणधारणात्प्राणाः
व्याख्या ai तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति च भूतानि-चतुर्दश भूतग्रामान्तःपातीनि, एवं सर्व एव जीवन्ति जीविष्यन्ति अजीवि-1 | पुरिति जीवाः-नारकतिर्यग्नरानरलक्षणाश्चतुर्गतिकाः, तथा सर्वे एव स्वकृतसातासातोदयसुखदुःखभाजः सञ्चाः, एकार्था वैते शब्दास्तत्त्वभेदपर्यायैः प्रतिपादनमितिकृत्वेति, एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्याः दण्डकशादिभिः नाज्ञापयितव्याः प्रसह्याभियोगदानतः न प्रतिग्राह्याः भृत्यदास्यादिममत्वपरिग्रहतः न परितापयितव्या इति शारीरमानसपीडोत्पादनतः नोपद्रावयितव्याः प्राणव्यपरोपणतः एषः-अनन्तरोक्तो धर्मो दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरुषार्थत्वाद्विशेषणं | दर्शयति-शुद्धः-पापानुवन्धरहितः,न शाक्यधिग्जातीयानामिवैकेन्द्रियपश्चेन्द्रियवधानुमतिकलङ्काङ्कितः,तथा नित्यः-अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदा भवनात , तथा शाश्वतः शाश्वतगतिहेतुत्वाद् , यदिवा नित्यत्वाच्छाश्वतः, नतु नित्यं भूत्वा न भवति, भव्यत्ववद् , अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुं च लोकं-जन्तुलोकं दुःखसागरावगाढं समेत्य-16 ज्ञात्वा तदुत्तरणाय खेदज्ञैः-जन्तुदुःखपरिच्छेत्तृभिः प्रवेदितः-प्रतिपादित इत्येतच्च गौतमखामी स्वमनीपिकापरिहारेण शिष्यमतिस्थैयार्थ वभाषे, एनमेव सूत्रोक्तमर्थ नियुक्तिकारः सूत्रस्पर्शकेन गाथाद्वयेन दर्शयति-"जे जिणवरा अतीता जे संपइ जे अणागए
ዘብ all काले। सम्वेऽवि ते अहिंसं वदिसु बदिहिंति अ वयंति॥१॥ छप्पिय जीवनिकाया णोऽवि हणे णोऽवित्र हणावेजा। णोऽविध अणु
Jan Econo
For Persona
Pives