________________
श्रीप्रवचन
परीक्षा ११.विश्रामे ॥२९॥
द्रव्यस्त्वे नेया
GHOUGHOUGHODOHOGHOUS
अथ यस्य कार्यस्य यानि कारणानि तेष्वेव कार्येषु प्रयत्नं कुर्वाणोऽभीष्टफलभाग् नान्यथेति व्यतिरेके दृष्टान्तमाह
नेवं सुवण्णयारो कुणमाणो काउकाम वा मुई। संधेज तंतुमेगंपि कारणाभावओ तीए ॥५१॥
यथा पटशाटिकादि कुर्बाणः कुविंदस्तन्तून् संधयेत् नैवं मुद्रिका कुर्बाणः कर्तुकामो वा सुवर्णकार एकमपि तंतुं संधयेत् , तत्र हेतुमाह-'कारण'त्ति तस्याः मुद्रिकायाः कारणाभावात् ,नहि मुद्रिकाकारणं तंतवः, एवं द्रव्यस्तवस्य कारणं नेर्या प्रथम पश्चाद् वा, सामायिकादेश्च कारणमिति तत्रैव सा युक्तेति गाथार्थः॥५१॥अथ पूजाऽवसाने ईर्याप्रतिक्रान्तावतिप्रसंगेन पयितुमाहकिंचञ्चंते इरिआ जइ ता साहम्मिआण वच्छल्ले । साहुअहिगमणपमुहे गिहागओ किं न पडिकमइ ? ॥२२॥ म किंचेति दूषणाभ्युच्चये, अर्चान्ते-पूजापर्यवसाने यदीर्या तर्हि साधम्मिकवात्सल्ये, अपिरध्याहार्यः, साधर्मिकवात्सल्येऽपीर्या
प्रतिक्रमितव्या भवेत् , तथा साध्वभिमुखगमनप्रमुखे-आगच्छतः साधून उपलक्षणात् तीर्थकरादीन् वा श्रुत्वा तदभिगमनं तत्प्रमुखे| तदादौ, आदिशब्दात वंदनाद्यर्थ गमनं,तत्र कृतकार्यों गृहागत:-निजस्थानमागतः श्रावकः कथं न प्रतिक्रामति?,तत्रापीर्या पूजायामिव समानेत्यतिप्रसंगो महादोष इति गाथार्थः॥५२॥ अथैवं युक्त्या किं संपन्नमित्यभिदर्शयितुं गाथायुग्ममाह
एएण कम्ममेगं बंधिज्जा सो अ आसवो होइ । तत्थ न जिणिंदआणा आणा पुण संवरे णेआ ॥५३।। तंपि विडंबणवयणं खित्तं जं संवरोह संमत्तं । तदुवगरणवावारो दव्वथओ साहुपूआई ॥५४॥
एतेन-प्रागुक्तप्रकारेण वक्ष्यमाणयुक्तिप्रकारेण च तत् क्षिप्तं-निरस्तं द्रष्टव्यं, तत् किं ?, यत्रैकमपि कर्म बनीयात्-एकस्यापि कर्मणो बंध: स्यात् , स चाश्रवो भवति, तत्र न जिनेंद्राज्ञा, आज्ञा पुनः संवरे ज्ञेया इति पाशेन प्ररूपितं, कीदृशं १-विडंबनवचनं
GHOGOROUGHOGY
|॥२९॥
Fored Pies