________________
भीप्रवचन
द्रव्याणि तथा आचार्योपाध्यादयश्चाध्यापका नीरोगं शरीरं चेत्याद्यपि ज्ञानस्य साधनानि, अत एव सत्सु आचार्यादिषु ज्ञानमधीतं विविधवादपरीक्षा
न स्यात् तदा ज्ञानस्यानाराधनया देवलोकेऽपि पश्चात्तापभाक् स्यात, यदागमः-"तीहिं ठाणेहिं देवे परितप्पेजा, तंजहा-अहो मए विचार ११ विभामे २७१॥
हासते बले संते वीरिए संते पुरिसक्कारपरक्कम्मे खेमंसि सुमिक्खंसि आयरियउवज्झाएहिं विजमाणेहिं कल्लसरीरेण णो बहुए सुए
अहीए १ अहो णं मए इहलोगपडिबद्धेणं परलोगपरम्मुहेणं विसयतसिएणं णो दीहे सामण्णपरिआए अणुपालिए २ अहोणं मए| इडिरससायगुरुएणं लोगासंसगिद्धेणं णो विसुद्धे चरित्ते फासिए, इच्छेतेहिं तिहिं ३" एतवृत्त्येकदेशो यथा-'तप्पेज'त्ति पश्चात्तापं | करोति, अहो विलये सति-विद्यमाने बले शारीरे बीर्ये जीवाश्रिते पुरुषकारे अमिमानविशेषे पराक्रमे अभिमान एव च निष्पादित| विषये इत्यर्थः क्षेमे-उपद्रवाभावे सति सुभिक्षे-सुकाले सति कल्यशरीरेण-नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो बहु श्रुतमधीतमित्येवमित्यादि श्रीस्थानांगटीकायां। क्षेत्रं चाचार्यसमीपादि यद्वा यत्र क्षेत्रे श्रुताभ्यासः क्रियते कालः सुमिक्षादिः प्रागुक्त एव,
अथवा विद्यासाधननक्षत्रावच्छिन्नो बोध्यः, तत्र दश नक्षत्राणि ज्ञानस्य वृद्धिकराणि भवन्ति, यदाममः-"दस नक्खत्ता नाणस्स | बुडिकरा पं०, तं०-मिगसिरअद्दापुस्सो तिनि अपुव्वाइं मूलमस्सेसा । हत्थो चित्ता य तहा दस बुद्धिकराइं नाणस्स ॥१॥" इतिश्रीस्थानांगे, एतवृत्तिर्यथा-'वुट्टिकराईति एतनक्षत्रयुक्ते चंद्रमसि सति ज्ञानस्योद्देशादिर्यदा क्रियते तदा ज्ञानं समृद्धिमुपयाति अविच्छेदेनाधीयते श्रूयते व्याख्यायते धार्यते वेति, भवति च कालविशेषस्तथाविधकार्येषु कारणं, क्षयोपशमादिहेतुत्वात् तस्य, यदाह| "उदयक्खयक्खओवसमोवसमाइ जं च कम्मुणो भणिआ। दव्वं खित्वं कालं भवं च भावंच संपप्प ॥१॥"त्ति, तद्यथा 'मगसिर' |गाहा, इति स्थानांगवृत्ती, अत्र पुस्तकवत् नक्षत्रावच्छिनः कालोऽपि ज्ञानस्य क्षयोपशमहेतुर्भणितः,भावोऽपि तथाविधज्ञानक्षयोप-IO॥२७॥
OUGROGRONGHORAORDIOSHONORONS
HONGKOROVARRIORSHIONS
in Education Internabon
For Personal and Private Use Only
www.jainelibrary.org