________________
पमा जईधम्मो । बीओ प्रकारान्तरेण त्रिविधः
कुलिंगदव्बलिंगेहिं
भीप्रवचनधम्मो खलु मोकखपहो सो तिविहो नाणदंसणचरित्तो। अहवा तिविहो साहू सड्डो संविग्गपक्रवपहो॥२२॥
विविधवा११विश्रामे 6 धर्मः खलु मोक्षपथ:-मोक्षमार्गः, स च त्रिविधः, त्रैविध्यमाह-'नाणे'त्यादि, ज्ञानं च दर्शनं च ज्ञानदर्शने ताभ्यां सहित दविचार ॥२६९॥
चारित्रं यत्र सज्ञानदर्शनचरित्रः, यदुक्तं-"ज्ञानदर्शनचारित्राणि मोक्षमार्गः" इति, अथवेति प्रकारान्तरेण त्रिविधा-साधुःश्रावकः संविनपाक्षिकश्चेति, यदुक्तं-"सावजजोगपरिवजणाइ सव्वुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपखपहो ॥१॥ | सेसा मिच्छद्दिट्टी गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिनि उ मुक्खपहा संसारपहा तहा तिणि ॥२॥"त्ति श्रीउपदेशमालाया| मितिगाथार्थः॥२२॥ अथ ज्ञानादयो हि सम्यगाराधिता मोक्षपथ इति तदाराधनं कथमित्याहतेसिं सब्वेसिं चिय आराहणमिह जिणिंदआणाए। आणा पुण उस्सग्गोवायपएहिं विणा न हवे ॥२३॥
तेषां सर्वेषां 'चिय'त्ति अवधारणे अप्यर्थे वा सर्वेषामेव सर्वेषामपि आराधनं इह-जिनप्रवचने भणितं, यदागमः-"तिविहा आराहणा पं०, तं०-णाणआराहणा" इति श्रीस्थानांगे, एतद्वत्त्येकदेशो यथा-ज्ञानस्य-श्रुतस्य आराधना कालाध्ययनादिष्वष्टखाचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य निश्शंकितादिषु चारित्रस्य समितिगुप्तिषु" इति श्रीस्थानांगवृत्ती, अत्र ज्ञानादीनामाराधनं निरतिचारतया भणितं, तेन ज्ञानादिविषयातिक्रमादयोऽपि भवन्ति, यदागमः-एवमइक्कमेवि वइक्कमेवि अईआरेऽवि अणायारेऽवि"त्ति एतद्वत्येकदेशो यथा-'एव'मिति ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, तत्राऽऽधाकर्माश्रित्य चतुर्णामपि निदर्शनं 'आहाकम्मामंतण पडिसुणमाणे अइक्कमो होइ ।। पयभेयाइ वइक्कम २ गहिए तइओ ३ अरो गिलिए ४0 ॥शत्ति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतदुद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय | ॥२६॥
orkONGKONGROGROUGHOUGHOG
GHOUGHOUGHOLOUGHOUGGE
JainEducationa
For Personal and Private Use Only