SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पमा जईधम्मो । बीओ प्रकारान्तरेण त्रिविधः कुलिंगदव्बलिंगेहिं भीप्रवचनधम्मो खलु मोकखपहो सो तिविहो नाणदंसणचरित्तो। अहवा तिविहो साहू सड्डो संविग्गपक्रवपहो॥२२॥ विविधवा११विश्रामे 6 धर्मः खलु मोक्षपथ:-मोक्षमार्गः, स च त्रिविधः, त्रैविध्यमाह-'नाणे'त्यादि, ज्ञानं च दर्शनं च ज्ञानदर्शने ताभ्यां सहित दविचार ॥२६९॥ चारित्रं यत्र सज्ञानदर्शनचरित्रः, यदुक्तं-"ज्ञानदर्शनचारित्राणि मोक्षमार्गः" इति, अथवेति प्रकारान्तरेण त्रिविधा-साधुःश्रावकः संविनपाक्षिकश्चेति, यदुक्तं-"सावजजोगपरिवजणाइ सव्वुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपखपहो ॥१॥ | सेसा मिच्छद्दिट्टी गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिनि उ मुक्खपहा संसारपहा तहा तिणि ॥२॥"त्ति श्रीउपदेशमालाया| मितिगाथार्थः॥२२॥ अथ ज्ञानादयो हि सम्यगाराधिता मोक्षपथ इति तदाराधनं कथमित्याहतेसिं सब्वेसिं चिय आराहणमिह जिणिंदआणाए। आणा पुण उस्सग्गोवायपएहिं विणा न हवे ॥२३॥ तेषां सर्वेषां 'चिय'त्ति अवधारणे अप्यर्थे वा सर्वेषामेव सर्वेषामपि आराधनं इह-जिनप्रवचने भणितं, यदागमः-"तिविहा आराहणा पं०, तं०-णाणआराहणा" इति श्रीस्थानांगे, एतद्वत्त्येकदेशो यथा-ज्ञानस्य-श्रुतस्य आराधना कालाध्ययनादिष्वष्टखाचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य निश्शंकितादिषु चारित्रस्य समितिगुप्तिषु" इति श्रीस्थानांगवृत्ती, अत्र ज्ञानादीनामाराधनं निरतिचारतया भणितं, तेन ज्ञानादिविषयातिक्रमादयोऽपि भवन्ति, यदागमः-एवमइक्कमेवि वइक्कमेवि अईआरेऽवि अणायारेऽवि"त्ति एतद्वत्येकदेशो यथा-'एव'मिति ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, तत्राऽऽधाकर्माश्रित्य चतुर्णामपि निदर्शनं 'आहाकम्मामंतण पडिसुणमाणे अइक्कमो होइ ।। पयभेयाइ वइक्कम २ गहिए तइओ ३ अरो गिलिए ४0 ॥शत्ति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतदुद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय | ॥२६॥ orkONGKONGROGROUGHOUGHOG GHOUGHOUGHOLOUGHOUGGE JainEducationa For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy