SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा तपोगच्छे महानिशीथमानं ८विश्रामे ॥२२॥ GHONGKONGINGHONGKOUGHOURS |वेन खरतरपाशौ निरस्तौ, उपधानवहनविधिवचनवजाहतास्तु खरतरवर्जाः सर्वेऽपि क्षणमात्रक्षीणप्राणाः भवन्तीति कुपाक्षिकाणां | महानिशीथाप्रामाण्ये हेतुः, नहि खोपघातकं शस्त्रं कोऽप्यङ्गीकुरुते, येन कारणेनैवं तेनैव कारणेन, सप्तम्यर्थे षष्ठीति, तपागणतीर्थस्य | परमसूत्रम्-उत्कृष्ट सूत्रमिदमेवेति प्रमाणं, नच तपागणस्तीर्थमिति यदुक्तं तदसंगतं भविष्यतीति शङ्कनीयं, श्रीहरिभद्रसूरिप्रभृति| मिस्तपागणस्यैव तीर्थत्वेन भणितत्वात , तत्कथमितिचेच्छृणु-"इमं महानिसीहं सुअक्खधं कसिणपवयणस्स सारभूअं परं तत्तं महत्थंति कलिऊण पवयणवच्छलत्तणेण बहुभव्वसत्तोवयारिअंतिकाउं तहाय आयहिअट्टयाए आयरिअहरिभद्देण जंतत्थ आयरिसे दिलं तं सव्वं समतीए सोहिऊणं लिहिअंति"ति भणनेन यस्येदं परमसूत्रतया प्रमाणं तदेव तीर्थ, तदर्थमेव लिखनादिप्रयासं कृतवान् | | श्रीहरिभद्रसरिः, एतेन येषामिदमप्रमाणं ते तीर्थवाह्यास्तैरेव भणिताः, तथा यद्वस्तु यदर्थ जगत्स्थित्या वर्तते तद्वस्तु तथैवोपयुज्यमानं प्रशस्तं, नान्यथेतिकृत्वा तीर्थस्य वाऽस्याङ्गीकारो युक्तो, नेतरेषां, तदर्थमनभिहितत्वात् , नहि मार्जार्या ललाटतिलकनेत्राञ्ज| नादिमुखशृङ्गारविलोकननिमित्तं निर्मलदर्पणनिर्मापणं दृष्टं श्रुतं वा, एतेन श्रीमहानिशीथविषयकमुपेक्षावचनमाकर्ण्य तीर्थान्तवर्तिना। | केनाप्युपेक्षापरायणेन न भवितव्यं, एवं नियुक्त्यादिविषयकमपि कुपाक्षिकोपेक्षावचनमकिश्चित्करतयैव बोध्यं, नहि सुवर्णकचोलके कर्पूरवासितं शोभनं जलं गईभीदन्तधावनपानादिनिमित्तं, नवा ज्योतिर्विदां ज्योतिःशास्त्राभ्यासः शुनीपुत्रजन्मपत्रिकापरिज्ञान| निमित्तम् , एवमेतद्विषयिणी निन्दापि कुपाक्षिकमुखप्रभवा युक्तैव, यतः-विपुलहृदयाभियोगे, खिद्यति काव्ये जडो न मौख्ये खे। | निन्दति कञ्चुककारं प्रायः शुष्कस्तना नारी ॥१॥ इत्यादि यद्यस्यानुपयोगि तत्तस्य निन्दास्पदं भवत्येव, किंच-कुपाक्षिकाणां परम्पराया अनङ्गीकारेण तन्मूलकस्य परम्परागमस्याप्यभाव एव, किंतु तेषां न जिनागमो नवा शैवागमः, किंत्वव्यक्त एव, अत एव GHOOHORORROWSHORSHIRKOUGHTS JainEducational For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy