SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे २०४॥ लाल पापनाशOHORORONO मपि, यदागमः-"तेणं कालेणं २ सक्के देविंदे देवराया वञ्जपाणी पुरंदरे सतकतू सहसक्खे मघवं पागसासणे दाहिणलोगाहिबई विमानपतेः बत्तीसविमाणावाससयसहस्साहिबई एरावणवाहणे सुरिंदे अश्यंबरवत्थधरे आलइअमालमहडे नवहेमचारुचित्तचंचलकुंडलविलि- वसम्यग्दृष्टिहिजमाणगल्ले भासुरबोंदी पलंबवणमाले महिडीए महज्जुईए महब्बले महायसे महाणुभावे महासोक्खे सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सोहम्माए सकसि सीहासणंसि बत्तीसाए विमाणावाससयसाहस्सीणं चउरासीए सामाणिअसाहस्सीणं तायत्ती|साए तायत्तीसगाणं चउण्हं लोगपालाणं अकृण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणिआणं सत्तण्हं अणिआहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूर्ण सोहम्मकप्पवासीणं विमाणिआणं देवाण य देवीण य, अण्णे पढंति-अण्णेसिं च बहूणं देवाण य देवीण य आमिओउबवण्णगाण आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनगीअवाईअतंतीतलतालतुडिअघणमुइंगपडपडहप्पवाइअरवेण दिव्वाई भोगभोगाई भुंजमाणे विहरई"त्ति श्रीजंबूद्वीपप्रज्ञप्ती,अत्र द्वात्रिंशद्विमानानामेवाधिपत्यमुक्तं,न पुनः “सत्तण्हं अणिआणं सत्तण्हं अणिआहिवईणं" इत्यादिवत् बत्तीसाए विमाणावाससयसाहस्सीणं बत्तीसविमाणवाससयसहस्साहिबईण मित्यादि भणितं, तथा 'अण्णेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणिआणं देवाण य देवीण ये'त्यायुक्तं,न पुनः 'सम्वेसिं सोहम्मकप्पवासीण मित्यादि,तत्रापि बहुशब्देनाभियोगादिदेवत्वेनोत्पन्नास्त एव नान्येऽपि, अत एवात्रैव 'अण्णे पढंति अण्णेंसिं च बहूणं देवाण य देवीण य आमिओगउववण्णगाण'मितिपाठोक्तिः, तस्माद्यावानिन्द्रपरिकरस्तावान् सर्वोऽपि शक्रनिवासविमान एवोत्पद्यते, नान्यत्र, तथा च स्वकीयविमानशब्देनैकसिन्नेत्र विमाने ॥२०४॥ ai यस्य देवादेर्यावान् प्रदेशो विमानैकदेशभूतः स्वखप्रभुतादिना नियतस्तस्य तावान् स प्रदेशो निजविमानं भण्यते, अत एव काल OHOROOOOOOOOZ in Education Intention For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy