________________
श्रीप्रवचन
परीक्षा ८ विश्रामे
२०४॥
लाल पापनाशOHORORONO
मपि, यदागमः-"तेणं कालेणं २ सक्के देविंदे देवराया वञ्जपाणी पुरंदरे सतकतू सहसक्खे मघवं पागसासणे दाहिणलोगाहिबई विमानपतेः बत्तीसविमाणावाससयसहस्साहिबई एरावणवाहणे सुरिंदे अश्यंबरवत्थधरे आलइअमालमहडे नवहेमचारुचित्तचंचलकुंडलविलि- वसम्यग्दृष्टिहिजमाणगल्ले भासुरबोंदी पलंबवणमाले महिडीए महज्जुईए महब्बले महायसे महाणुभावे महासोक्खे सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सोहम्माए सकसि सीहासणंसि बत्तीसाए विमाणावाससयसाहस्सीणं चउरासीए सामाणिअसाहस्सीणं तायत्ती|साए तायत्तीसगाणं चउण्हं लोगपालाणं अकृण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणिआणं सत्तण्हं अणिआहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूर्ण सोहम्मकप्पवासीणं विमाणिआणं देवाण य देवीण य, अण्णे पढंति-अण्णेसिं च बहूणं देवाण य देवीण य आमिओउबवण्णगाण आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनगीअवाईअतंतीतलतालतुडिअघणमुइंगपडपडहप्पवाइअरवेण दिव्वाई भोगभोगाई भुंजमाणे विहरई"त्ति श्रीजंबूद्वीपप्रज्ञप्ती,अत्र द्वात्रिंशद्विमानानामेवाधिपत्यमुक्तं,न पुनः “सत्तण्हं अणिआणं सत्तण्हं अणिआहिवईणं" इत्यादिवत् बत्तीसाए विमाणावाससयसाहस्सीणं बत्तीसविमाणवाससयसहस्साहिबईण मित्यादि भणितं, तथा 'अण्णेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणिआणं देवाण य देवीण ये'त्यायुक्तं,न पुनः 'सम्वेसिं सोहम्मकप्पवासीण मित्यादि,तत्रापि बहुशब्देनाभियोगादिदेवत्वेनोत्पन्नास्त एव नान्येऽपि, अत एवात्रैव 'अण्णे पढंति अण्णेंसिं च बहूणं देवाण य देवीण य आमिओगउववण्णगाण'मितिपाठोक्तिः,
तस्माद्यावानिन्द्रपरिकरस्तावान् सर्वोऽपि शक्रनिवासविमान एवोत्पद्यते, नान्यत्र, तथा च स्वकीयविमानशब्देनैकसिन्नेत्र विमाने ॥२०४॥ ai यस्य देवादेर्यावान् प्रदेशो विमानैकदेशभूतः स्वखप्रभुतादिना नियतस्तस्य तावान् स प्रदेशो निजविमानं भण्यते, अत एव काल
OHOROOOOOOOOZ
in Education Intention
For Personal and Private Use Only
www.jainelibrary.org