________________
श्रीप्रवचन
परीक्षा
८ विश्रामे ॥१७२।।
न्यालिखति, आलिख्य 'कयग्गाहगहिमित्यादि मैथुनप्रथमसमारम्मे मुखचुम्बनाद्यर्थ युवत्याः पञ्चाङ्गुलिमिः केशेषु ग्रहणं कच- श्रीजिनप्र| ग्राहस्तेन कचग्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तं, प्राकृतत्वादेवं पदव्यत्ययः, तेन दशार्द्धवर्णेन-पञ्चवर्णेन Hal तिमापूजाकुसुमेन-कुसुमसमूहेन पुष्पपुञोपचारकलितः पुष्पपुञ्ज एवोपचार:-पूजा पुष्पपुंजोपचारस्तेन कलितं-युक्तं-करोति, कृत्वा च 'चंद
दिसिद्धिः प्पहवइरवेरुलिअविमलदंडं चंद्रप्रभवज्रवेडूर्यमयो विमलो दण्डो यस्य स तथा तं, काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुंदुरुक्कतुरुष्कधूपेन गन्धोत्तमेनानुविद्धा कालागुरुप्रवरकुंदुरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धा प्राकृतत्वात् पदव्यत्ययस्तां धूपवर्ती विनिर्मुचन्तं वैडूर्यमयं धूपकडुच्छुगं प्रगृह्य धूपं दचा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके कृत्वा प्रयतः 'अहसयविसुद्धगंथजुत्तेहिं' इति विशुद्धो-निर्मलो लक्षणदोषरहित इतिभावः, यो ग्रन्थः शब्दसंदर्भस्तेन युक्तानि विशुद्धग्रन्थयुक्तानि अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैरर्थयुक्तैः-अर्थसारैरपुनरुक्तैर्महावृत्तैः तथाविधदेवलब्धिप्रभाव एपः, संस्तौति, संस्तुत्य वामं जानुमश्चति-उत्पाटयति, दक्षिणं जानुं धरणितले 'निवाडेइति निपातयति लगयतीत्यर्थः, त्रिकृत्वः-त्रीन् वारान् मूर्धान धरणितले 'नमेइ'त्ति नमयति, नमयित्वा चेपत्प्रत्युन्नमयति, प्रत्युन्नम्य कटकत्रुटितस्तम्भितौ भुजौ संहरति-संको| चयति संहृत्य करतलपरिगृहीतं शिरस्यावर्त्त मस्तकेऽञ्जलिं कृत्वा एवमवादीत्-'नमोत्थुण मित्यादि, नमोस्तु णमिति वाक्यालङ्कारे | देवादिभ्योऽतिशयपूजामहन्तीति अर्हन्तस्तेभ्यः, सूत्रे पष्ठी प्राकृतत्वात् , 'छठीविभत्तीऍ भण्णइ चउत्यी' इति प्राकृतलक्षणात् , ते | चाईन्तो नामादिरूपा अपि सन्ति अतो भावाईत्प्रतिपच्यर्थमाह-भगवद्भय इत्यादि श्रीजी वृ०॥अथ यथा घटमानयेत्यादिवा
॥१७२॥ क्यान्येव खत एवं गृहीतसंकेतकानां खपाच्यविषयकज्ञानजनकानि तथा जिनप्रतिमानामाराध्यत्वं जिनप्रतिमा एव तथाविधसं
MOHookGOOHORGoa
RSA
Jan E
ritmo
For Personal and Private Use Only