SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ KO श्रीप्रवचन परीक्षा ८ विश्रामे ॥१६९॥ श्रीजिनप्रतिमापूजादिसिद्धिः FORONOHORISOROPORORDIOHORO: ल्लेणं दारेणं अणुपविसइ २ जेणेव देवच्छंदए तेणेव उवागच्छइ २ आलोए जिणपडिमाणं पणामं करेइ २ चा लोमहत्थयं गिण्हति | २ जिणपडिमाणे लोमहत्थएणं पमजति २ ता सुरभिणा गंधोदएण ण्हाणेति २ दिबाए सुरभीए गंधकासाईए गायाई लूहति २ |चा सरसेणं गोसीसचंदणेणं गायाई अणुलिंपति २ ता जिणपडिमाणं अहयाई सेआई दिवाई देवजुअलाई निअंसेइ २ अग्गेहिं वरेहिं गंधेहिं मल्लहिं अच्चेति २ ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वण्णारुहणं चुण्णारुहणं आभरणारुहणं करेति २ ता अच्छेहिं सण्हेहिं सेतेहिं रययामएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरओ अष्ठमंगलाई आलिहिता करग्गग्गहितकरतलपभविप्पमुक्केण दसवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेति २ त्ता चंदप्पभवयरवेरुलिअविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुकतुरुकधूवगंधुत्तमाणुविद्धं धूमवट्टि विणिम्मुअंतं वेरुलिश्रमयं धूवकडच्छुअं पग्गहेत्तु पयत्तेणं धूवं दाऊण जिणवराणं असयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं संथुणइ २ त्ता सतह पयाई ओसरह २ चा वाम जाणुं अंचेइ २ ता दाहिणं जाणुं धरणियलंसि निवेसेइ २ ता तिखुत्तो मुद्धाणं धरणितलंसि नमेइ २ चा ईसि पञ्चुण्णमति २ त्ता कडगतुडिअर्थभियाओ भुआओ पडिसाहरति २ करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं बयासी नमोत्थुणं अरहंताणं भगवंताणं जावसिद्धिगइणामधेयं ठाणं संपत्ताणंतिकट्ट वंदति नमंसति २त्ता' इत्यादि श्रीजीवाभिगमे, एतद्वत्तिर्यथा-एवंविधेन चतुर्विधेन माल्येन कल्पवृक्षमिवात्मानमलतविभूषितं करोति, कृत्वा च परिपूर्णालङ्कारः सिंहासनादम्युत्तिष्ठति, अभ्युत्थायालङ्कारसभातः पूर्वेण द्वारेण निर्गत्य यत्रैव व्यवसायसभा तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः, 'तए णमित्यादि, ततस्तस्य विजयस्य देवस्याभियोग्याः पुस्तकरत्नमुपनयन्ति, 'तए णमित्यादि ततः स विजयो देवः पुस्तकरत्नं गृह्णाति, गृहीत्वा ROOOOOOOOOOO ॥१६९॥ in Education For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy