________________
KO
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१६९॥
श्रीजिनप्रतिमापूजादिसिद्धिः
FORONOHORISOROPORORDIOHORO:
ल्लेणं दारेणं अणुपविसइ २ जेणेव देवच्छंदए तेणेव उवागच्छइ २ आलोए जिणपडिमाणं पणामं करेइ २ चा लोमहत्थयं गिण्हति |
२ जिणपडिमाणे लोमहत्थएणं पमजति २ ता सुरभिणा गंधोदएण ण्हाणेति २ दिबाए सुरभीए गंधकासाईए गायाई लूहति २ |चा सरसेणं गोसीसचंदणेणं गायाई अणुलिंपति २ ता जिणपडिमाणं अहयाई सेआई दिवाई देवजुअलाई निअंसेइ २ अग्गेहिं वरेहिं गंधेहिं मल्लहिं अच्चेति २ ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वण्णारुहणं चुण्णारुहणं आभरणारुहणं करेति २ ता अच्छेहिं सण्हेहिं सेतेहिं रययामएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरओ अष्ठमंगलाई आलिहिता करग्गग्गहितकरतलपभविप्पमुक्केण दसवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेति २ त्ता चंदप्पभवयरवेरुलिअविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुकतुरुकधूवगंधुत्तमाणुविद्धं धूमवट्टि विणिम्मुअंतं वेरुलिश्रमयं धूवकडच्छुअं पग्गहेत्तु पयत्तेणं धूवं दाऊण जिणवराणं असयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं संथुणइ २ त्ता सतह पयाई ओसरह २ चा वाम जाणुं अंचेइ २ ता दाहिणं जाणुं धरणियलंसि निवेसेइ २ ता तिखुत्तो मुद्धाणं धरणितलंसि नमेइ २ चा ईसि पञ्चुण्णमति २ त्ता कडगतुडिअर्थभियाओ भुआओ पडिसाहरति २ करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं बयासी नमोत्थुणं अरहंताणं भगवंताणं जावसिद्धिगइणामधेयं ठाणं संपत्ताणंतिकट्ट वंदति नमंसति २त्ता' इत्यादि श्रीजीवाभिगमे, एतद्वत्तिर्यथा-एवंविधेन चतुर्विधेन माल्येन कल्पवृक्षमिवात्मानमलतविभूषितं करोति, कृत्वा च परिपूर्णालङ्कारः सिंहासनादम्युत्तिष्ठति, अभ्युत्थायालङ्कारसभातः पूर्वेण द्वारेण निर्गत्य यत्रैव व्यवसायसभा तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः, 'तए णमित्यादि, ततस्तस्य विजयस्य देवस्याभियोग्याः पुस्तकरत्नमुपनयन्ति, 'तए णमित्यादि ततः स विजयो देवः पुस्तकरत्नं गृह्णाति, गृहीत्वा
ROOOOOOOOOOO
॥१६९॥
in Education
For Personal and Private Use Only
www.jainelibrary.org