________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
।। १२९ ।।
DIGHONGHODOOOOOOO¢
| जह रण्णो तिष्णि नरा भत्तिनिमित्तं पभायकालंमि । पइदिणपणामकिरिआ चिठ्ठति अ चारुचेट्ठावि ॥ १२५ ॥ तत्थवि एगो विउलं कोसलिअं ढोइऊण पणमिज्जा । जहसत्तीए तुट्ठो रायाविय तं पसीइज्जा ॥ १२६॥ बीओ सत्तिअभावा पाहुडविगलोऽवि भत्तिसंजुत्तो। पणमिज्जा रायाणं तंपिअ राया पसीइज्जा ॥ १२७ ॥ तइओ रण्णो कोसा अवहरिडं सारसावज्जाई । तत्तो किंचिवि पाहुडपुत्र्वं पणमेइ पावमई ॥ १२८ ॥ तं सुणिऊणं राया सुलारोबाइवेअणं देइ । लोएवि निंदणिजो नीआणवि नीअवयणेहिं ॥ १२९ || यथा राज्ञस्त्रयो नराः- पुरुषाः भक्तिनिमित्तं प्रभातकाले प्रतिदिनं प्रणामक्रियाश्चारुचेष्टा अपि तिष्ठन्ती तिगाथार्थः ॥ १२५ ॥ तत्रापि तेष्वप्येको नरो विपुलं कौशलिकं - प्राभृतं ढोकयित्वा - राज्ञः पुरो मुक्त्वा प्राणमत्, कथं १, यथाशक्ति - स्वशक्त्यनतिक्रमेण, राजाऽपि तुष्टः सन् तं तथाविधविनयाद्यन्वितं प्रसीदेत्, प्रसन्नश्च राजा नरजन्मोदितं यथेप्सितं सुखं ददातीतिगाथार्थः || १२६|| द्वितीयो नरः शक्त्यभावात्प्राभृत विकलोऽपि भक्तिसंयुक्तो राजानं प्राणमत्, तमपि राजा यथोचितोपचारेण प्रसन्नो भवेदितिगाथार्थः ॥१२७॥ तृतीयो नरो राज्ञः कोशात् सारस्वापतेयादि - सारमणिमुक्तादिधनमपहृत्य -स्तैन्यीकृत्य ततः - तस्मादपहृतधनात् किंचिदपहृत को टिसकाशाद्रूपकमात्रमिव प्राभृतपूर्वं यथा स्यात्तथा पापमतिः - स्तैन्यकर्मा प्रणमति राजानमितिगाथार्थः ॥ १२८ ॥ राजा तत्स्तैन्यादिव्यतिकरस्वरूपं ज्ञात्वा 'शूलारोपणादिवेदना' शूलायां-शूलिकायां यदारोपणं तदादिवेदनाम् - अनेक प्रकारां पीडां ददाति, अर्थातस्य स्तेनस्य, लोकेऽपि च नीचानामपि - पामरादिजनानामपि नीचवचनैः - अहो पापात्मा हृदयशून्यो राज्ञ एव भाण्डागारं स्फाटयित्वा तमेव राजानं तद्गतं वस्तु प्राभृतमादाय प्रणमतीत्यादिरूपैर्निन्दनीयः स्यादितिगायार्थः ॥ १२९ ॥ अथ दान्तिकयोजनमाह
Jain Educational International
For Personal and Private Use Only
HONGKOK
CHONGKONGO?CH
कुपाक्षिकाः स्तेनेभक्ताः
॥ १२९॥६
www.jainelibrary.org