SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सूत्राथों श्रीप्रवचन परीक्षा ८ विश्रामे ॥१२२॥ सापेक्षौ डित्थडवित्थादिवत् प्रवृत्तिनिवृत्तिहेतव इति वाच्यवाचकभावस्वरूपसंबन्धसापेक्षा अर्थाः शब्दाच, तत्र जिनभणिताः-तीर्थकरभाषाविषयीभूता अर्था वाच्याः, गद्यपद्यादिवन्धात्मकमङ्गोपाङ्गप्रकरणप्रमुखं वाचकं, तेषां शब्दात्मकत्वात् , तीर्थकरसकाशात्तीर्थकरभाषया वाच्यानर्थान् साक्षादुपलभ्य गणधरैः शिष्यप्रशिष्यादिभिस्तु परम्परयोपलभ्य चाङ्गोपाङ्गप्रकरणादीनि तदर्थवाचकानि रचितानि, गणधरादिविचित्रकर्मक्षयोपशमपुण्यप्रकृत्यादिजन्यानां शब्दानां वैचित्र्येऽपि वाच्यानामर्थानामैक्यावस्तुगत्या सर्वेषामपि शास्त्रा| णामभेद एवावगन्तव्यः, प्रवृत्तिनिवृश्यादिजन्यत्वे विशेषणाभावाद् ,यथा देशजात्यादिविशेषवशात् कथंचिद्भापाभेदसंभवेऽपि मणिमौति कादीनां वाच्यानामर्थानामभेदेनैव प्रवृत्तिनिवृत्त्यादिव्यवहारादिषु साम्यमेवास्ति, एवं च सति यः कश्चिद्गणधरकृताङ्गोपाङ्गा| द्युक्तमेव प्रमाणं, न पुनः प्रकरणायुक्तमपीति ब्रुवाणोऽमुकदेशीयोऽमुकजातीयो वा निजभाषापुरस्सरं स्वर्णादिवस्तु दास्यति तदा ग्रहीष्यामि वर्णादिव्यवहारं च स्वीकरिष्यामि, न पुनर्भापान्तरेणोच्यमानं स्वर्णमपि श्रद्धास्थामीत्यादिकं वदन्निव देवानांप्रियोऽव-IA गन्तव्यः, यतः प्रवृत्तिनिवृत्तिव्यवहारस्तु स्तम्भकुम्भाम्भोरुहादिवाच्यापेक्षया न पुनर्वाचकापेक्षयाऽपीति जगत्संस्थितेः, एकस्यापि |वाच्यस्य देशकालादिभेदेन सर्वेऽपि शब्दा वाचकतया बभूवांसः, यथा म्लेच्छ जातिविशेषेण तिलाशब्देन सुवर्ण भण्यते देशविशेषे च धान्यविशेष इति, न पुनर्वाच्यानामपि परस्परं परावृत्तिः, नहि कदाचिदपि जलकृत्यं घृतेन साध्यते इत्यादि स्वयमेवालोच्य| मितिगाथार्थः ॥११३।। अथ पुनरपि प्रसङ्गतः प्रकृतं दृषयितुं दान्तिकमाहal एवं अरिहनरस्सवि भावजिणो उत्तमंगमवसेसं । ठवणप्पमुह जिणिंदा निअनिअकिरिआसु साविकखा।।११४॥ एवं-प्रागुक्तप्रकारेणार्हन्नरस्थापि-नामादिचतुर्विधस्यापि जिनेन्द्रस्य विवक्षया समुदायेन नरस्य भावजिनो हि उत्तमाङ्गकल्पः, OOOOOOOOOHOR in Education tembon For Personal and Private Use Only www.neborg
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy