________________
प्रतिमाया बलवत्ता
श्रीप्रवचन- प्रवृत्तिः-प्रच्छन्नसमाचरितवार्ता तत्प्रमुखं मित्रत्वाद्भवति, गुह्यवार्ता प्रति मित्रत्वमेव कारणं, न नृपपुत्रात्-भावनिर्देशात् नृपपुत्र- परीक्षा
त्वात् , न भवतीत्यर्थः, अयं भावः-एकस्मिन्नेव नृपपुत्रे नृपापेक्षया पुत्रत्वं यज्ञदत्तापेक्षया च मित्रत्वं चेति पुत्रत्वमित्रत्वलक्षणौ द्वौ विश्रामे
धौं विद्येते, तत्र राज्यपतित्वं प्रति नृपपुत्रत्वं बलवत,नतु मित्रत्वं, गुह्यप्रवृत्तिं प्रति मित्रत्वमेव बलवत् , न पुनर्नूपपुत्रत्वमपीत्यपेक्षया ॥१२॥
कथश्चित्किञ्चिद् बलवन्न वेति बोध्यम , अत एव सर्व वस्तु खरूपापेक्षया सत् पररूपापेक्षया वाऽसत् तेनैव सद् १ असत् २ सदसत् ३ अवक्तव्यं ४ सदवक्तव्यं ५ असदबक्तव्यं ६ सदसदवक्तव्यं ७ चेति सप्तभङ्गीसंगीतिसंगि सकलमपि सकलादेशविषय इतिगाथार्थः ॥११०।। अथ तीर्थान्तर्वर्तिनां सर्वेषामपि परस्परं सापेक्षतायां दृष्टान्तबाहुल्यदिदृक्षया प्रथमगाथामाहपुरिसस्स उत्तमंग सेसावयवेहि संगयं फलवं । अण्णुण्णं साविक्खा किरिआसुन किंचि निरविक्रवा ॥११॥
उत्तमाङ्ग-शरीरगतेषु सर्वेष्वप्यवयवेषु मस्तकं प्रधानम् , अत एवास्योत्तमाङ्गमिति नाम, तदपि पुरुषस्योपलक्षणात्सर्वेषामपि शेपावयवैः-हस्तपादोदरकण्ठपीठादिलक्षणैः संगतं-मिलितं संबद्धमितियावत् फलवद्भवति, एवं कुत इति विशेषणद्वारा हेतुमाह'अण्णुण्णं'ति यतः कारणादुत्तमाङ्ग शेषावयवाश्चान्योऽन्य सापेक्षाः, कासु-क्रियासु, न किंचिनिरपेक्षाः, अयं भावः-उत्तमाङ्गशब्देनात्र कण्ठावा॑वयवो ग्राह्यः, तस्योचिता क्रिया मुखधावनादि, तथा विभूषणालक्षणा क्रिया कर्णादावाभरणादिपरिधानं याव
अत्रयोरञ्जनादि, तत्सर्वमपि हस्ताङ्गुल्याद्यवयवसाध्य, हस्तादेरपि स्वस्वोचितक्रिया मुखनेत्रश्रवणादिसाध्या, तथाहि-नेत्राभ्यां हानिरीक्ष्य श्रवणाभ्यां च श्रुत्वा मदीयहस्तादाविदं कुरु मुश्चेत्यादि मुखेन भाषणमित्यादिरूपेणोत्तमाङ्गसाध्या शेषावयवानामपि स्व
स्वोचितक्रियेति, यद्वा हस्ताद्यवयवैरेव नेत्रादीनां त्राणं स्यात् , तथाविधपुरुषेण केनचित क्रियमाणो नेत्रायुपद्रको हस्ताद्यवयवैरेव
NOHOROROTOHOOwakorakoor
TakookGOOHORRORO
॥१२०॥
Fored Piese
w.jainelibrary.org