________________
श्रीप्रवचनपरीक्षा १विश्रामे ॥३५॥
कुपाक्षिकाणामनन्तसंसारिता
तेणं पइसमयं मुणिधायमहापावरुद्दपरिणामा । णंतभवभोगकम्मा तित्वमतित्थंति महमोहा॥४१॥ येन कारणेन ते कुपाक्षिका निजमतोदयमिच्छति तेन कारणेन 'प्रतिसमय समयर प्रति तत्तन्मतानां तिरस्कारकारिणस्तीर्थस्योच्छेदमेवेच्छन्ति,आत्मीयपक्षस्य पराभविष्णोरुच्छेदं सर्वोऽपि जनः समीहत एवेति जगत्स्थितिः,पराभविष्यतः कस्यचित् किंचित् स्यात्, कुपाक्षिकाणां तु तथाविधप्राग्जन्मोपार्जिताशुभक्लिष्टकर्मपरिपाकजन्यतथाविधभवितव्यतावशेन तीर्थमेव पराभविष्णुतया संपन्न, तस्य चोच्छेदे समीहमाने भावतः साध्वादीनां विनाश एव समीहितः, सोऽपि न कादाचित्कः, किंतु प्रतिसामयिकः, तेन | मुनिघातः, उपलक्षणात् साध्व्यादीनामपि, तेन हेतुभूतेन यन्महत्पापं, यदुक्तं-"चेइयदबविणासे इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्स॥१॥त्ति (४१५) तेन पापेन रुद्रः परिणामो येषां ते मुनिघातमहापापरुद्रपरिणामाः, पुनः | कीदृशाः?-'महामोहाः' महा-महान् अनन्तभवसंबन्धहेतुर्मोहो-मिथ्यात्वं एषां ते महामोहाः, तत् कथमित्युल्लेखमाह-'तित्थम-| तित्थं' तीर्थ-साध्वादिसमुदायमतीर्थमिति, अतीर्थ च-स्वस्वसमुदायलक्षणं साध्वाभासादिरूपं तीर्थमिति मन्यमाना इति गम्यम्, अयं भावः-ते कुपाक्षिकास्तीर्थमतीर्थतयोपदिशन्ति, अतीथं च निजमतिविकल्पितं तीर्थतयेति महामोहविजृम्भितं, मातः परं पातकमिति चोध्यं, तथाभृतास्ते कीदृशाः संपन्ना इत्याह-'अणंतेत्यादि, अनन्तभवभोगकर्माणः-अनन्तैभवै ग्यानि कर्माणि येषां ते तथा,अनन्तसंसारभाज इत्यर्थः,उत्स्त्रभाषिणोऽनुपरताः मृताः सन्तो नियमादनन्तसंसारिण एव स्युः,यदुक्तं-"उस्सुत्तभासगाणं बोहीनासो अणंतसंसारो"त्ति, तथा 'कालमणंतं च सुए अद्धापरिअडओ अ देसूणो। आसायणबहुलाणं उकोसं अंतर होइ॥१॥त्ति श्रीआ० नि० (८५३) अत्राशातनाबहुल उत्सूत्रमाष्येव बोध्यः, प्रतिसमयं तीर्थघातपातकभाजनवाद्, अत एव घोरानुष्ठान
॥३५॥
In Education Interior
For Personal and Private Use Only
www.n
yong