________________
श्रीप्रवचनपरीक्षा १विश्रामे ॥३३॥
पौर्णिमीयीकादयः
परित्यक्तः, कुतः?-'सर्वथा' सर्वप्रकारेण, सर्वसंबन्धाद् ,अयं भावः-अयं च तीर्थबाह्यः, अतोनालापाद्यपि विधेयमित्येवंरूपेण सर्वप्रकारेण सर्वसंबन्धात्परित्यक्तस्तेन स तीर्थान्न विभेति, 'नहि मृतः पुनम्रियते' इतिन्यायात सर्वसंबन्धाभावे कुतो भयमिति बोध्यमितिगाथार्थः ।।३७।। अथ शेषाणां दिगम्बरापेक्षया बैलक्षण्यं दर्शयन्नाहसेसा अकिंचिगणिआ पढमंतित्थेण कालवलजोगा। पच्छा पसइमुवगया जह वणलेसोवि सुप्पसरो॥३८॥
शेषाः-पौर्णिमीयकादयो नवापि तीर्थेन प्रथममुत्पत्तिसमये अकिञ्चिद्गुणिताः, किमनेन वराकेण तीर्थस्य स्यादित्येवंरूपेणाकिश्चित्तया चिन्तिताः, एवं चिन्तनं कुतः ?-'कालबलयोगाद्', अवश्यं भाविनी प्रवचनपीडेति हेतुना, कश्चित्कालस्तथा परि|णतो यस्य बलयोगात्कुपाक्षिकेषपेक्षैव जाता तीर्थस्येति,अथ साम्प्रतमपि दिगम्बरादिवत् कथं न क्रियते ?, तत्र हेतुमाह-पच्छे
त्यादि, पश्चाद् अनुक्रमेण प्रसृति-प्रसारमुपगताः, तीर्थसमीपस्था एव वृद्धि प्राप्ता इत्यर्थः, तत्र दृष्टान्तमाह-'जह वणे'त्यादि, | यथा 'व्रणलेशोऽपि सूक्ष्मव्रणोऽपि सुप्रसरः-अतिप्रसरवान् भवति, अत एव सूक्ष्मोऽपि व्रणो न विश्वसनीयः, यदागमः-"अण |
थोवं वणथोवं अग्गीथोवं कसाय थोवं च । न हु मे वीससिअवं थेवंपिहु तं बहुं होइ॥१॥त्ति श्री आव०नि० (१२०) इति गाथार्थः |॥३८॥ अथानन्तरं यदुक्तं 'जम्हा कुवखपक्खो' इत्यादि तत्समर्थनपुरस्सरं व्यक्त्या तीर्थ दर्शयति
ते पुण जम्हा निअमा ससंकिआ तंपि संपयं भरहे। तवगणतित्थं णेअंकणगं व परिक्खपञ्चक्खं ॥३९॥
ते पुनः-पौर्णिमीयकादयः सशङ्किताः-समया भवन्ति यस्मात् 'तंपिति अपिरेवार्थे तदेव 'साम्प्रतं' वर्तमानकाले 'तपाग|णतीर्थ' तपागण एव तीर्थ तपागणतीर्थ, 'भरते' इह भरतक्षेत्रे 'ज्ञेयं' बोध्यं, किंलक्षणं? केन कमिव ?-सुवर्णमिव परीक्षा
।॥३३॥
Jan Education Interno
For Personal and Private Use Only
www.jainelibrary.org