________________
भीप्रव
चनपरीक्षा १विश्रामे
ती कल्प: तस्योत्पच्यादि
PAHADUR
रसास्वादकल्प एव, तीर्थनमस्कारः 'नमो तित्थस्से'त्यादिरूपो यस्तीर्थनमस्कारस्तद्रूपं यत्सलिलं तेन सिक्तं तत् तीर्थ प्रथम तीर्थकरेण, यदागम:-"तित्थपणामं काउं कहेइ साहारणेण सद्देणं ति" आ०नि० (प६६) तत्फलं-तीर्थफलं, तीर्थाराधनेन केव- लज्ञानहेतुः सदाचारः परिपालितो भवतीतिकृत्वा सदाचार एव तत्फलं, तस्यास्वादः केवलज्ञानं तस्याभिलाषी अन्योऽपि तथैव सिञ्चेत्-नमस्कारादि यावदाराधनविधिना सम्यगाराधयेदितिकल्पद्रुमेण सादृश्यं तीर्थस्येति गाथात्रयार्थः॥२९-३०-३१।। अथ तीर्थस्योत्पत्तिः स्थितिश्च यथा भवति तथैव दर्शयितुं दृष्टान्तमाह
जह पढम उप्पत्ती मेहविसेसाउ कप्परुखस्स । बीअपरंपरसंठिह बीउच्छेए पुणो मेहा ॥३२॥ तह तित्थं तित्थयरा पढम उप्पजए न अण्णाओ। सूरिपरंपरसंठिइ सूरिच्छेए पुणो अरहा ॥३३॥ यथा कल्पवृक्षस्य प्रथममुत्पत्तिर्मेघविशेषात् कल्पद्रुमहेतुभूतात् मेघात ,तस्थितिः पुनर्वीजपरम्परा, बीजपरम्परया भवतीतिकृत्वा, बीजोच्छेदे पुनर्मेघात् प्रागुक्तमेघविशेषादुत्पत्तिरिति दृष्टान्त इति गाथार्थः ॥३२॥ अथ दार्शन्तिकमाह-तथा तीर्थ तीर्थकरात् प्रथममुत्पद्यते, नान्यस्मादपि, तस्य स्थितिः सूरिपरम्परयैव, यदुक्तं-"कइआवि जिणवरिंदा पत्ता अयरामरं पहं दाउं। आयरिएहिं पवयणं धारिजइ संपयं सयलं ॥१॥ ति श्रीउप० (१२) यथा स्वयमतथाभूतेनापि बीजमेघकल्पनाहता श्रीवीरेण श्रीसुधर्मस्वामी सूरीकृतस्तेन च जम्बूस्वामी तेनापि श्रीप्रभव इत्यादिवीजपरम्परा ज्ञेया, तस्या उच्छेदे पुनस्तीर्थमर्हत एव, न पुनः केवलिनोऽप्यपरसात् , कल्पवृक्षस्यापि बीजोच्छेदे हि न यत्किश्चिन्मघात् , नवा महतोऽपि सहकारादिविजातीयवृक्षादिति दाान्तिकयोजनेतिगाथार्थः ॥३३॥ अथैवं नियमः कथमित्याह
For Personal and Private Use Only
in Education
w.minibyong