SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ भीप्रव चनपरीक्षा १विश्रामे ती कल्प: तस्योत्पच्यादि PAHADUR रसास्वादकल्प एव, तीर्थनमस्कारः 'नमो तित्थस्से'त्यादिरूपो यस्तीर्थनमस्कारस्तद्रूपं यत्सलिलं तेन सिक्तं तत् तीर्थ प्रथम तीर्थकरेण, यदागम:-"तित्थपणामं काउं कहेइ साहारणेण सद्देणं ति" आ०नि० (प६६) तत्फलं-तीर्थफलं, तीर्थाराधनेन केव- लज्ञानहेतुः सदाचारः परिपालितो भवतीतिकृत्वा सदाचार एव तत्फलं, तस्यास्वादः केवलज्ञानं तस्याभिलाषी अन्योऽपि तथैव सिञ्चेत्-नमस्कारादि यावदाराधनविधिना सम्यगाराधयेदितिकल्पद्रुमेण सादृश्यं तीर्थस्येति गाथात्रयार्थः॥२९-३०-३१।। अथ तीर्थस्योत्पत्तिः स्थितिश्च यथा भवति तथैव दर्शयितुं दृष्टान्तमाह जह पढम उप्पत्ती मेहविसेसाउ कप्परुखस्स । बीअपरंपरसंठिह बीउच्छेए पुणो मेहा ॥३२॥ तह तित्थं तित्थयरा पढम उप्पजए न अण्णाओ। सूरिपरंपरसंठिइ सूरिच्छेए पुणो अरहा ॥३३॥ यथा कल्पवृक्षस्य प्रथममुत्पत्तिर्मेघविशेषात् कल्पद्रुमहेतुभूतात् मेघात ,तस्थितिः पुनर्वीजपरम्परा, बीजपरम्परया भवतीतिकृत्वा, बीजोच्छेदे पुनर्मेघात् प्रागुक्तमेघविशेषादुत्पत्तिरिति दृष्टान्त इति गाथार्थः ॥३२॥ अथ दार्शन्तिकमाह-तथा तीर्थ तीर्थकरात् प्रथममुत्पद्यते, नान्यस्मादपि, तस्य स्थितिः सूरिपरम्परयैव, यदुक्तं-"कइआवि जिणवरिंदा पत्ता अयरामरं पहं दाउं। आयरिएहिं पवयणं धारिजइ संपयं सयलं ॥१॥ ति श्रीउप० (१२) यथा स्वयमतथाभूतेनापि बीजमेघकल्पनाहता श्रीवीरेण श्रीसुधर्मस्वामी सूरीकृतस्तेन च जम्बूस्वामी तेनापि श्रीप्रभव इत्यादिवीजपरम्परा ज्ञेया, तस्या उच्छेदे पुनस्तीर्थमर्हत एव, न पुनः केवलिनोऽप्यपरसात् , कल्पवृक्षस्यापि बीजोच्छेदे हि न यत्किश्चिन्मघात् , नवा महतोऽपि सहकारादिविजातीयवृक्षादिति दाान्तिकयोजनेतिगाथार्थः ॥३३॥ अथैवं नियमः कथमित्याह For Personal and Private Use Only in Education w.minibyong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy