________________
श्रीप्रवचनपरीक्षा ॥१९॥
कुपाक्षिकनामानि
खवणय पुण्णिम खरयर पल्लविआ४ सढ़पुण्णिमाऽऽगमिआ।
पडिमा मुणिअरिवीजा, पासो पुण. संपई दसमो ॥८॥ क्षपणको-दिगम्बरः। पूर्णिमाशब्देन पाक्षिकत्वेन पूर्णिमामभ्युपगच्छन् पौर्णिमीयकः२ 'खरहत्ति खरतर औष्ट्रिकापरनामा, 'पल्लवो' वस्त्रांचलः तमेव सामायिकादौ श्रावकाणामुपदिशतीति पाल्लविकः-आञ्चलिका सार्द्धपौर्णिमीयकः-पौणिमीयकभेदविशेषः५ आगमिकः-त्रिस्तुतिका 'पडिमामुणिअरित्ति प्रतिमा च मुनिश्च प्रतिमामुनी,जिनविम्बसाधू इत्यर्थः,तयोररि:-वैरी,'द्वन्द्वान्ते श्रयमाणं पदं प्रत्येकमभिसंबध्यते' इति प्रतिमारिलम्पाकः, मुन्यरि:-कडुकार, यद्यपि मुनिवैरिणो दिगम्बरादयो दशापि भवन्ति, तथापि साध्वाभासं स्वकीयं स्वकीयं गुरुं साधुत्वेन प्रतिपन्नाः,कडुकस्तु नास्मपथमायान्ति मुनय इति नाममात्रेणापि तत्स्वीकारशून्य इति कड़क एव मुनिवैरित्वेन प्रसिद्धः, एवं प्रतिमावैरित्वमपि लुम्पाकमते रूढम् , अन्यथा सर्वेऽपि कुपाक्षिकाः प्रतिमावैरिण एव सन्ति, तत्कथमिति चेच्छृणुत,तीर्थकृत्प्रवर्तितं तीर्थं परित्यज्य तीर्थाभिभूतये नवीनमार्गाविष्करणेन तीर्थद्वैरित्वे सिद्ध कथं तत्प्रतिमामंत सिक्ष्यतीति स्वयमेवालोच्यं, वंध्यो-लुंपाकमतान्निगतो बीजाख्यनामा वेषधरस्तस्मात्प्रवृत्तस्य मतस्य लोके बीजामतीति रूढिः 'पाशः पाशचन्द्रो नागपुरीयतपागणान्निर्गत्य प्ररूपणया प्रायो लुम्पाकमतसदृशः१०,स च पुनः सम्प्रति वर्तमानो दशमोऽवगन्तव्यः, संप्रतिशब्देनैतत्प्रकरणकाले दशानामपि विद्यमानत्वमसूचि, अत एव सूत्रोक्तानामपि जमाल्यादीनामग्रहणेऽपि नव्यामोहः, संप्रति तदीयसंतानस्य निस्सत्ताकीभूतत्वेनाकिञ्चित्करत्वादिति गाथार्थः।।८॥ अथ दशानामपि तीर्थात् पार्थक्ये स्वरूपमाहपढमिल्लुआण उदए तित्थाओ केवि निग्गया केवि। तत्तोवि केवि मुच्छिमकप्पा पावाण पावयरा ॥१॥
HMIRailalilianimals INSTH SIMINIMILIATILATIONAMITRINAMUSIRAHAIRIPATHIPPINI
NILIUNISISHISHIRPHASANNIL
Jan Education Interbon
For Personal and Private Use Only
www.neborg