________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥४२७॥
एवं कुकुखकोसिअसहस्स किरणमि उदयमावण्णे । चक्खुप्पहावरहिओ कहिओ तहओ खरयरोऽवि || २३७|| एवं प्रागुक्तप्रकारेण कुपक्षको शिकसहस्रकिरणे उदयं प्राप्ते चक्खुति-चक्षुः स्वकीयलोचनं तस्य यः प्रभावो-महिमा नीलादिवस्तुग्रहणशक्तिस्तेन रहितो- विकलस्तृतीयः खरतरोऽपि कथितः, अयं भावः - उदिते हि सहस्रकिरणे यथा कौशिको निजचक्षुः प्रभावरहितो भवति, अयं जगत्स्वभावो यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते यदाह श्रीसिद्ध सेनदिवाकरः"मद्धर्मबीजवपनानघ कौशलस्य, यल्लोकबान्धव । तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः ॥ १॥” इति तथा कुपक्षकौशिकसहस्रकिरणसंज्ञितेऽस्मिन् प्रकरणे कुपक्षाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषः खरतरो | निजचक्षुः कुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति, तस्य मतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरेव सुदृष्टी - |भवतीत्येवंविधः खरतरः कथित इतिगाथार्थः || २३७ ।। अथायं खरतरः कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने सत्यस्मिन् प्रकरणे भणित इति प्रदर्शनाय गाथामाह
नवहत्यकाrrieअसममहिमंमि चित्तसिअपकखे । गुरुदेवयपुण्गुदए सिरिहीर विजय सुगुरुचारे ||२३८ ||
प्रथम विश्रामोक्ता बोध्या ।। २३८ ॥ अथैतत्प्रकरणकर्तृ नामगर्भितामाशिरभिधायिकां गाथामाहइअ सामणउदयगिरिं जिणभासि अधम्मसागराणुगये। पाविअ पभासयंतो सहस्सकिरणो जयड एसो ॥ २३९ ॥ व्याख्याsaft प्राग्वत् ।। २३९ ।। इन कुवकवकोसिअसहस्सकिरणमि पवयणपरिकथावरनामंमि खरयरमग्र निराकरणनामा चडत्थो विस्मामो सम्मत्तो ॥
Jain Educationa International
For Personal and Private Use Only
| उपसंहारः
॥४२७||
www.jainelibrary.org