SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥४२६॥ लोकोत्तरमिथ्यात्वमहत्ता कारिखचो न वक्तव्यमिति गाथार्थः ॥२३४॥ अथ गाथायुग्मेनोपसंहारमाहजम्हा उ संकिलिट्ठोऽभिनिवेसी होह तिथपडिकलेलोओउभणइ तित्थं तित्थं खलु तित्थअणुकुलो ॥२३५॥ तेणं सम्भवसिद्धी लाभह परतिस्थिएसुन वियऽवत्ते। इअमुणिअहंतु भवा भरपया तिथभत्तिवया॥२३६।। __ यस्मादमिनिवेशी-कुपाक्षिकः संक्लिष्टः-निक्लिष्टपरिणामवान् तीर्थप्रतिकूल:-तीर्थाहितप्रवृत्तिमान् प्रागुक्तयुक्त्या भवति, लोकस्तु-बौद्धादिम्तु खलुरवधारणे तीर्थमेव-जैनमार्गमेव तीर्थ-जैनमार्ग भणति तीर्थानुकूलो-वचसा सम्यग्भाषमाणस्तीर्थानुकूलप्रवृतिमान् भवति, तेन कारणेन तद्भवसिद्धिः, अपेर्गम्यत्वात् तद्भवसिद्धिपि-चरमशरीर्यपि लभ्यतेऽन्यतीर्थिकेषु, यतोऽन्यतीथिका उत्कर्षतो दश सिड्यन्त्येकस्मिन् समये, यदुक्तं-"सिज्झइ गिहिअन्नसलिंग चउद्दसट्टाहिअसयं च'त्ति, न चाव्यक्ते-कुपाक्षिकवर्गे चरमशरीरी स्याद् , अयं भावः-अन्यतीर्थिको हि जैनमार्गश्रद्धानभाग तद्भवसिद्धिकोऽपि स्यात, किं तु तथाविधयोग्यतावशात् कश्चिदेकादिभवसिद्धिकोऽपि भवेत् , तस्य जैनमार्ग जैनमार्गतया अवाणस्य तथाविधवचोदोषाभावाद्, उत्सूत्रमार्गपतितस्तु सन्मार्गमाश्रितोऽपि न चरमशरीरी स्यात् , तच्छद्धानेन मृतस्तु नियमादनन्तसंसार्येव, तस्य तीर्थमतीर्थत्वेनातीर्थ च तीर्थत्वेन भाषमाणस्य तथाविधवचोदोषसद्भावादिति भावः । 'इअ मुणिऑत्ति इति-अमुना प्रकारेण ज्ञात्वा 'तीर्थभक्तिवचसः' तीर्थ तीर्थत्वेन वक्तव्यं, तदपि त्रैलोक्योत्तमं सर्वगुणनिधानमित्यादिभक्त्या वचो येषां ते तथाभूता भव्याः 'भद्रपदानि मङ्गलस्थानानि भवन्तु, प्राकृतत्वात् पुंस्त्वनिर्देशः, अयं भावः-आस्तां स्वयं कायेन तदाराधनं, वचोमात्रेणापि तीर्थस्वरूपं सम्यग् निरूपयन् त्रैलोक्यपूज्यलक्ष्मीस्थानं भवतीतिगाथार्थः ॥२३२-२३६।। अथ तृतीयविश्रामोपसंहारमाह ४२६॥ Jan Education Interation For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy