SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ।४.५॥ स्थातव्यमिति प्रागुक्तपश्चाशकवृत्यायनुसारेण सा आचस्णा ऊनताविषयिणी बोध्या, अन्यथैवं विकल्पासंभवात् , नहिं ब्युच्छिा ऊनसूत्रं मासकल्पे पाटकादिपरावृत्तिभणनं सप्रयोजनं स्याद् ,यद्यपि कुपाक्षिकस्य देशान्तरपरिभ्रमणमग्निवत्तत्तद्देशनिवासिनां जनानामहि| तायैवेतिकृत्वा नित्यवास एव श्रेय इति तदर्थ शाखसम्मतिप्रदर्शनमरचितमेव, तथाऽपि मासकल्पाविहारवदिति वास्यमुद्घोषयन् । तीर्थान्तर्वतिनां कतिचिन्मुग्धानां प्रमादरूचिकानां च माधनां शङ्काहेतुर्भवतीति ननिरासार्थ सार्थकमेवेतिगाथार्थः ।। २०१॥ अथ तात्पर्यमाहएवं करणाणुण्णा तथवि जो भणइ मासवुच्छे । सो वित्तमुकदममंडूओ पंडिअमण्णो ॥२०॥ एवं-प्रागुक्तप्रकारेण मासकल्पादिकरणानुज्ञा जिनाज्ञा,तत्रापि यो मासकल्पव्युच्छेद भणति स क्षेत्रमूर्छा-नित्यवासलाम्पटय तल्लक्षणो यः कईमः-कचवरः तत्र तत्संबन्धीवा मण्डकः सन पण्डितमन्यः-स्वगृह एवात्मानं पण्डितं मन्यते इति गाथार्थः॥२०॥ अथोनमत्सूत्रमुपसंहरबाह गिहिणो पाणागारा पंचासयमाइबुत्तअविलुत्ता । इच्चाइ अणेगविहं उस्सुत्तं तम्मए ऊणं ॥२०॥ गृहिणां पानाकाराः 'पाणस्स लेवेण वा अलेवेण वा अच्छेण वा बहलेण वा ससित्वेण वा असित्थेण वेति पानस्य षडाकाराःन । संभवन्तीति निजमतिविकल्पनया पश्चाशकायुक्ता अपि लुप्ता-णिगन्तर्गम्यः लोपिता-नाङ्गीकृताः, तत्र पंचाशकादिर्यथा-"इह पुण अद्धारूर्व णवकारादी पइदिणुवओगित्ति । आहारगोअरं जइगिहीण भणिओइमं चेव ।।१।। गहणे आगारे सामाइए चेव विहिसमाउत्तं । | भेए भोगे सयपालणाए अणुबंधभावे अशाति" पंचा० सूत्रे (१८७-८) तद्वृत्तौ च गृहिसाधुसाधारणप्रत्याख्यानं तदाकारा- 11४०५॥ TURELATION IA Jan Education Interbon For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy