________________
श्रीप्रवचनपरीक्षा ४विश्रामे ।४.५॥
स्थातव्यमिति प्रागुक्तपश्चाशकवृत्यायनुसारेण सा आचस्णा ऊनताविषयिणी बोध्या, अन्यथैवं विकल्पासंभवात् , नहिं ब्युच्छिा ऊनसूत्रं मासकल्पे पाटकादिपरावृत्तिभणनं सप्रयोजनं स्याद् ,यद्यपि कुपाक्षिकस्य देशान्तरपरिभ्रमणमग्निवत्तत्तद्देशनिवासिनां जनानामहि| तायैवेतिकृत्वा नित्यवास एव श्रेय इति तदर्थ शाखसम्मतिप्रदर्शनमरचितमेव, तथाऽपि मासकल्पाविहारवदिति वास्यमुद्घोषयन् । तीर्थान्तर्वतिनां कतिचिन्मुग्धानां प्रमादरूचिकानां च माधनां शङ्काहेतुर्भवतीति ननिरासार्थ सार्थकमेवेतिगाथार्थः ।। २०१॥ अथ तात्पर्यमाहएवं करणाणुण्णा तथवि जो भणइ मासवुच्छे । सो वित्तमुकदममंडूओ पंडिअमण्णो ॥२०॥
एवं-प्रागुक्तप्रकारेण मासकल्पादिकरणानुज्ञा जिनाज्ञा,तत्रापि यो मासकल्पव्युच्छेद भणति स क्षेत्रमूर्छा-नित्यवासलाम्पटय तल्लक्षणो यः कईमः-कचवरः तत्र तत्संबन्धीवा मण्डकः सन पण्डितमन्यः-स्वगृह एवात्मानं पण्डितं मन्यते इति गाथार्थः॥२०॥ अथोनमत्सूत्रमुपसंहरबाह
गिहिणो पाणागारा पंचासयमाइबुत्तअविलुत्ता । इच्चाइ अणेगविहं उस्सुत्तं तम्मए ऊणं ॥२०॥
गृहिणां पानाकाराः 'पाणस्स लेवेण वा अलेवेण वा अच्छेण वा बहलेण वा ससित्वेण वा असित्थेण वेति पानस्य षडाकाराःन । संभवन्तीति निजमतिविकल्पनया पश्चाशकायुक्ता अपि लुप्ता-णिगन्तर्गम्यः लोपिता-नाङ्गीकृताः, तत्र पंचाशकादिर्यथा-"इह पुण अद्धारूर्व णवकारादी पइदिणुवओगित्ति । आहारगोअरं जइगिहीण भणिओइमं चेव ।।१।। गहणे आगारे सामाइए चेव विहिसमाउत्तं । | भेए भोगे सयपालणाए अणुबंधभावे अशाति" पंचा० सूत्रे (१८७-८) तद्वृत्तौ च गृहिसाधुसाधारणप्रत्याख्यानं तदाकारा- 11४०५॥
TURELATION
IA
Jan Education Interbon
For Personal and Private Use Only
www.
byorg