________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
८२६६॥
| देशेन त्रोटको भविष्यतीति प्राक् प्रदर्शितमिति 'भवितव्यतानुचेष्टा' भवितव्यतानुसारेण चेष्टा भवितव्यतानुचेष्टा लिंग-प्रागुक्तफलसूचकम् अतिमुक्तकोदाहरणाद्, यथाऽतिमुक्तकेन श्रीमहावीरशिष्येणास्माकीना नौस्तरतीति वदता जले निजपात्रं प्रवाहितं, तया तद्भवमोक्षगमने लिङ्गं सूचितमितिगाथार्थः ॥ ३० ॥ अथातिदेशोपसंहारमाह
इच्चेअं जिणवल्लह जिणदत्ताणं चरित्तमिह वच्चं । गणहरसड्ढसउत्तं वण्णयवज्जंति तं भणिअं ||३१॥ इत्येवं प्रागुक्तप्रकारेण जिनवल्लभजिनदत्तयोः स्वरूपं - चरित्रं गणधरसार्द्धशतकोक्तं, वर्णनं त्वयथार्थमपि भवतीतिकृत्वा वर्ण| कवर्जमिह प्रकरणे वाच्यं वक्तव्यं भवतीति तद्भणितमितिगाथार्थः ||३१|| इतिगाथादशकेन खरतरपट्टधरपरम्परोपहास्यहेतुरिति दर्शितं ॥ अथ खरतरमताकर्षको जिनदत्ताचार्यः कथमित्याह
जिणदत्ता उवण समुदाओ अज्ज जाव अच्छिन्नो । संजाओ तं पढमो आयरिओ नामजिणदत्तो ||३२||
जिनवल्लभाद्विधिसङ्घःः प्रवृत्तोऽपि साध्वीनाम्ना विकलस्त्रिविध एवासीत्, जिनदत्तात्तु चतुर्वर्णः कियत्कालानन्तरं साध्वी| वेपार्पणेन साध्वीसंयुक्तो जातः - संपन्नः समवायो जिनवल्लभस्थापितो विधिसङ्घनाम्नेति, एवंविधः सन्नद्य यावदच्छिन्नो वर्त्तते, तेन कारणेन चतुर्वर्णात्मीभूतस्य विधिसंघस्य प्रथमः- आद्य आचार्यो नाम्ना जिनदत्तो नामजिनदत्तः, खरतरमताकर्षको जिनदत्ताचार्य | इति मूलाचार्यः प्रदर्शित इतिगाथार्थः ॥ ३२ ॥ इत्युद्दिष्टयोर्मूलोत्सूत्रप्रथमाचार्ययोर्वक्तव्यता प्रदर्शिता, अथ खरतरमते नाम्ना|मुत्पत्तिं दर्शयन्नाह -
अह चामुंडिअ अट्टिग्वरयरनामाई तिणि जिणदत्ता । जह जायाई तहेव य समासओ मुणह दंसेमि ॥ ३३ ॥
Jain Educationa International
For Personal and Private Use Only
खरतरनामत्रिकं
॥२६६॥
www.jainelibrary.org