SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ जीवचनपरीक्षा ३ विश्रामे ॥१४९॥ न तथा सामायिकादिविराधनेऽपि तथा साधुचैत्यादिवन्दननिमित्तं साधुसाध्वी श्रावक श्राविकाः समुदायीभूय गच्छन्त्यागच्छन्ति च न तथा कञ्चनापि पौषधिकं प्रतिमाधरं श्रावकमुद्दिश्यापि, अतो ज्ञायते श्रावकधर्मे चैत्यादिविधापनं महत्कार्यमिति पर्यालोच्य न स्थूलधिया भवितव्यं, न चैवं चैत्यादिविषयकः सर्वोऽपि विधिः पौषधाद्यपेक्षया महानितिशङ्कनीयं, सत्यपि गृहचैत्यचिन्तादिकारके पुत्रादौ प्रतिदैवसिकाचारमात्रभूतजिनपूजादिनिमित्तमपि पौषधपरित्यागे पाक्षिकादिनियतमौषधमात्रस्याप्युच्छे| दापत्तेः, तस्माद्यो द्रव्यस्तवः प्रवचनप्रभावनाहेतुः बहुद्रव्य बहुकालसाध्यः तदर्थं सामायिकादिपरित्यागो युक्तः, न पुनस्तदितर| द्रव्यस्तवार्थमपि, लोकेऽपि स्वभावतोऽनुत्तममपि मूल्यत उत्तमं गद्याणकसहस्रप्रमाणं यद्रजतं तन्निमितं स्वभावत उत्तममपि मूल्यतोऽनुत्तमं माषप्रमाणं सुवर्ण परित्यजन्तो दृश्यन्ते, न पुनः सार्द्धमाषप्रमाणरजतनिमित्तं माषप्रमाणं सुवर्णमपि कोऽपि त्यजति, स्वरूपमूल्याम्यामप्युत्तमत्वात्, परम्पराया अपि तथैव दृश्यमानत्वादित्यलं प्रपञ्श्चेनेति गाथार्थः ॥ २६ ॥ अथ साधूनां द्रव्यस्तवोऽल्पो भूयांथ भावस्तव इति प्रदर्शयन् दृष्टान्तमाह भावथा ववथओ सहावसिद्धो सरूवलहुकंतो । कणगगयरययलोअणकप्पो अप्पोऽवि मुणिधम्मे ||२७|| साधुधर्मे - साधुमार्गे भावस्तवात् द्रव्यस्तवः स्वभावसिद्धो, न पुनरौपाधिकः, स्वखरूपेणाल्पतरो वा, अल्पोऽपि -किंदृष्टान्तगम्य इत्याह- 'कणगगये' त्यादि, कनकमयगजस्य सर्वात्मना सौवर्णमयहस्तिनो रजतलोचनकल्पः, साधोः सर्वविरतिलक्षणो धर्मो द्रव्यस्वबभावस्तवाभ्यां विभज्यमानो भावस्तवस्तावत् गजोपमया सुवर्णदेहप्रमाणः, द्रव्यस्तवस्तु रजतलोचनप्रमाण इति गाथार्थः ॥ २७ ॥ अथ श्रावकधर्मे द्रव्यस्तवो महानल्पीयांश्च साधुधर्मे कथमिति गाथाद्वयेन दर्शयितुं प्रथमगाथामाह Jain Educationa International For Personal and Private Use Only द्रव्यस्तवभावस्तनौ ॥१४९॥ www.jainlibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy