SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ win जगदुःखिताऽकारणं श्रीप्रवचनपरीक्षा २विश्रामे ॥१०७॥ h me Am A ITR n ihilmiIANSIPAHINICHIKIMEDIA NIGHARATI I NA mamifigestIn HINDIm | विधानपि जीवान् पश्यन् केवली यद्याहारव्यापारवान् स्यात्तर्हि तजीवविषयकानुकम्पा कथं स्यात् ?, न कथमपीतिकृत्वा तज्जीवदुःखातः सन् केवली कवलान् मुखे न प्रक्षिपतीत्यर्थः,तथा 'अण्णंत त्ति अन्नपदमुपलक्षणपरं तेनानपानादिकं पुनः 'अणंतखुत्तो'त्ति अनन्तकृत्वः-अनन्तशो वारान् , अशुचिभावं' निन्द्यपर्यायं समापन्न-सम्यक्प्रकारेण निश्चयेनापन्नं, तादृशमशनादिकं पश्यन् कथं केवली तान् कवलान् भुते, न कथमपीत्यर्थः, इति केवलिभुक्त्यभावे विकल्पद्वयी दिगम्बराशयारूढेति गाथार्थः ॥५०॥ अथ प्रथमं विकल्पं दूपयितुमाह तन्नो जुत्तं जेणं अणंतदुहकारणं भवे णाणं । पुश्विं निअदुहदुहिओ पच्छा जगदुहदुही जुगवं ॥५१॥ __ अनन्तदुःखविह्वलान् जीवान् प्रत्यक्षं पश्यन् केवली कथं भुङ्क्ते इति यदुक्तं तन्नो युक्तं, येन कारणेन 'ज्ञान' केवलज्ञानमनन्तदुःखकारणमापद्येत, तत्कथमित्याह-'पुचिंति केवलज्ञानोत्पत्तेः पूर्वकाले 'निजदुःखदुखितः' निजेन-आत्मीयेन दुःखेनार्थात्क्रमभाविना छेदनभेदनाद्युभृतेनासातवेदनीयेन दुःखित आसीत् , 'पश्चात् ' केवलज्ञानोत्पत्त्यनन्तरं 'जुगवं'ति युगपत्-समकालं 'जगदुःखदुःखी' जगतां-चतुर्दशरज्ज्वात्मकलोकवर्तिनां प्राणिनां यानि दुःखानि तैर्दुःखी-दुखभाग जातः, तन्निदानं तु केवलज्ञानमेव संपन्न, तच्च न कस्याप्यभिमतं, केवलज्ञानस्यानन्तानन्दहेतुत्वाद् , आस्तां केवली वीतरागः, छमस्थवीतरागोऽप्यनन्तसुखभाग् भवति, यदुक्तं-"जं च कामसुहं लोए, जं च दिवं महासुहं । वीअरायसुहस्सेयं, अंतभागंपि नग्घइ ॥१॥"त्ति। किंचकेवली वीतरागः दुःखातं जीवं पश्यन् तदनुकम्पया स्वयमपि दुःखातः स्यात् तत्र निदानं किं रागो वा भयं वा?, नायो, वीत| रागत्वस्यैव हानेः, नापि भयं, मोहनीयस्य समूलमुन्मूलितत्वात् तत्प्रकृतिभूतस्य भवस्याभावात् , तस्मानमाटरटितमकिश्चित्कर ॥१७॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy