________________
IMA
श्रीप्रवचनपरीक्षा | २विश्रामे ॥९४॥
जिनकल्पखरूपं
वस्त्रकार्यस्य लब्ध्यैव कृतत्वाद्वस्त्राभावः, नहि कश्चिदप्यादित्योद्योतिते वस्तुनि प्रदीपमपेक्षते, प्रदीपकार्यस्य सूर्येणैव कृतत्वात् , तत्रापि शीतादिसहनसामर्थ्यमपेक्षणीयं, पात्राणि च विभ्रति, तद्विषयकलब्ध्यभावात , तेषां चोपकरणानि नवैव भवन्ति, नियतसप्तसंख्याकेषु पात्रनियोगोपकरणेषु विकल्पाभावात् , ये तु वस्त्रपात्रोभयविषयकलब्धिमन्तो न ते पात्रं न वा वस्त्राणि विभ्रति, द्वयोरपि प्रयोजनाभावाद् , उभयजन्यस्यापि कार्यस्य लब्ध्यैव कृतत्वात् , तेषामुपकरणे रजोहरणमुखवत्रिकालक्षणे भवतः, ये त्वलब्धिभाजस्तैरवश्यं वस्त्रपात्राद्युपकरणं धर्तव्यमेव, यदुक्तं-"निरतिशयिना वस्त्रापात्रादिकमन्तरेण चरणस्य प्रसाधयितुमशक्यत्वा"दिति श्रीधर्मसंग्रहणीवृत्तौ २२६ पत्रात्मक पुस्तके १९२ पत्रे, तेषां च मध्ये सामर्थ्यानुसारेण कश्चिदेकं कल्पं धरति तस्य दशोपकरणानि, यस्तु द्वौ कल्पौ विभर्ति तस्यैकादश, यस्य कल्पत्रयं तस्य द्वादशोपकरणानि भवन्ति, यदुक्तं-"पत्त पत्ताबंधोरपायट्ठवणं च६ पायकेसरिआ।४ पडलाइं५ रयत्ताणं गुच्छगओ७ पायनिजोगो९॥१॥ 'पायनिजोगुत्ति पात्रपरिकरः "तिन्नेव य पच्छागा१० रयहरणं११ चेव होइ मुहपत्ती१२। एसो दुवालसविहो उवही जिणकप्पिआणं तु ॥२॥" 'पच्छाग'त्ति प्रच्छादकाः कल्पाः, द्वौ सौत्रौ एकस्त्वौर्णिक इति त्रयः कल्पाः, एवमुपकरणभेदैरष्टौ विकल्पा जिनकल्पे भवन्ति, यदुक्तं-“दुगर तिग३ चउक्क४ पणगं५ नव९ दस१० इक्कारसेव११ बारसगं१२। एए अट्ठ विगप्पा जिणकप्पे हुंति उवहिस्स ॥१॥ पुत्तीरयहरणेहिं दुविहोर तिविहो अइक्ककप्पजुओ३ । चउहा कप्पदुगेण४ कप्पतिगेणं तु पंचविहो५ ॥२॥ दुविहो तिविहो चउहा पंचविहोविहु सपायनिजोगो। जायइ नवहा दसहा इक्कारसहा दुवालसहा ।।३।। इति (पञ्चवस्तु. ७७२-३-४) एवंविधो हि जिनकल्पः संप्रति व्युच्छिन्नः, यत्कालोत्पन्नः सिद्ध्यति तत्कालोत्पन्न एव जिनकल्पं प्रतिपद्यन्ते, नान्यः, संप्रति तथास्वरूपाभावात् , संप्रत्येकः स्थविरकल्प एव, तद्वान्
For Pesonand Private Use Only