SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहदत्तिः । ॥१३४८॥ तत्माप्ति-परिहारो-पेक्षार्थिना यतितव्यम् -प्रवृत्त्यादिलक्षण: प्रयत्नः कार्य इति । एवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः सः । किम् ? इत्याह-'नयः इति प्रस्तावाज्ज्ञाननयः । नामेति शिष्यामन्त्रणे । इत्यक्षरघटना । भावार्थस्त्वयम् --रह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थ प्रतिपादयति-नन्वैहिका-ऽऽमुष्मिकफलार्थिना तावत् सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथा प्रवृत्ती फळविसंवाददर्शनात्, तथा चान्यैरप्युक्तम् - __“ विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनात् ॥ १॥ तथा चागमेऽप्युक्तम्-"पढमं नाणं तओ दया" इत्यादि "जं अन्नाणी कम्मं खवेइ" इत्यादि । तथाऽपरमप्युक्तम्__पावाओ विणिवत्ती पवत्तणा तह कुसलपक्खम्मि | विणयस्स पडिवत्ती तिन्नि वि नाणे समप्पंति ॥१॥" इतश्च ज्ञानस्यैव प्राधान्यम्, यतस्तीर्थकर गणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्ध तथा च तद्वचनम् - * गीयत्यो य विहारो बीओ गीयत्थमीसओ भणिओ । एत्तो तइयविहारो नाणुन्नाओ जिणवरेहिं ॥ १ ॥" न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इति भावः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम् । शायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादईतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षापतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गमाप्तिः संजायते, यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम् । तस्माज्ज्ञानमेव पुरुषार्थसिदेनिबन्धनम् । प्रयोगश्चात्र-यद् येन विना न भवति तद् तन्निबन्धनमेव, यथा जीवाद्यविनाभावी तन्निबन्धन एवाङ्कुरः, ज्ञानाविनाभाविनी च सकल पुरुषार्थसिद्धिरिति । ततश्चायं नयश्चतुर्विधसामायिके सम्यक्त्व श्रुतसामायिक एवाभ्युपगच्छति, ज्ञानात्मकत्वेन तयोरेव मुख्यमुक्तिकारणत्वात् । देश सर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात् तयोरिति । तदेवं ज्ञाननयमतेनेयं गाथा व्याख्याता। अथेयमेव क्रियानयमतेन व्याख्यायते । तत्र क्रियानयो वदति-इह ज्ञातेऽवबुद्धे ग्रहीतव्यादिकेऽर्थे सर्वामपि पुरुषार्थसिद्धिम १ पापाद् विनिवृत्तिः प्रवर्तना तथा कुशलपक्षे । विनयस्य प्रतिपत्तिस्त्रीण्यपि ज्ञानं समर्पयन्ति ।। १ ॥ २ गैतार्थश्चविहारो द्वितीयो गीतार्थमिश्रको भणितः । एतस्मात् तृतीयविहारो नानुज्ञातो जिनवरैः ॥ १ ॥ ३ ज. 'क्वसामायिकश्च'। ॥१३४८ Jan Education International For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy