________________
अथवा छग्रस्थाधिकारशङ्कानिवर्तकत्वाद् विशेषितमेवैतत् साकारा-ऽनाकारोपयोगयोः पदद्वयस्याल्पबहुत्वं जीवाभिगमे 'प्रोविशेषा०क्तम्' इति शेषः । क सूत्रे ? इत्याह- सिद्धा-ऽसिद्धादिभेदेन द्विविधा एव सर्वे जीवा यत्र सूत्रे प्रतिपाद्यन्त इति ॥ ३१२८ ॥
तदेव सूत्रं गाथयोपनिबध्य दर्शयन्नाद॥१२१२॥
सिद्ध सइंदियकाए जोए वेए कसाय लेसा य । नाणुवओगाहारय-भासय-ससरीर-चरिमे य ॥ ३१२९॥
सिद्धा असिद्धाश्च, सेन्द्रिया अनिन्द्रियाश्च, सकाया अकायाश्चेत्यादिभेदेन सर्वे जीवाः संगृह यत्र सूत्रे जीवाभिगमे प्रतिपा| धन्ते तत्र सूत्रे विशेषितमेवेदमल्पबहुत्वं प्रतिपादितमिति ॥ ३१२९॥
युक्त्यन्तरेणापि युगपदुपयोगद्वयप निराचिकीर्षुराह
अंतोमुहुत्तमेव य कालो भणिओ तहोवओगस्स । साई अपज्जवसिउ त्ति नत्थि कत्थइ विणिट्ठिो ॥३१३०॥
तथा, ज्ञाना-ज्ञान-दर्शनानामुपयोगस्यागमे सर्वत्रान्तर्मुहूर्तमेव कालो मणितः, साद्यपर्यवसितस्तूपयोगकालः कापि नास्ति विनिर्दिष्टः । यदि हि साकारा-ऽनाकारोपयोगरूपो मिश्रः सिद्धानामुपयोगः स्यात् तदा तेषामिव तस्यापि साधपर्यवसतित्वं स्यात् ।। न चैतत् सिद्धान्ते कापि भणितं दृश्यते । तस्माद् नास्ति युगपदुपयोगद्वयमिति ॥ ३१३० ॥
एतदेवाह
जह सिद्धाइयाणं भणियं साईअपज्जवसियत्तं । तह जइ उवओगाणं हवेज तो होज ते जुगवं ॥३१३१॥
यथा सिद्धादीनाम् , आदिशब्दादनिन्द्रिया-ऽकायादीनां साद्यपर्यवसितत्वं भणितम् , तथा यापयोगानामपि तद् भणितं भवेत् , o ततस्तौ साकारा-ऽनाकारोपयोगौ युगपद् भवेताम् , न चैवम् । तस्माद् न युगपदुपयोगद्वयमिति ॥ ३१३१॥
तदेवं सूरिः परस्याभिनिवेशं निराकृत्यात्मनि तदाशङ्को निराकर्तुमाह
करतफर कर
PARASIMHAR
सिद्धाः सेन्द्रियकाया योगे वेदे कषाये लेश्यायां च । ज्ञानोपयोगा-हारक-भाषक-सारीर-चरमाश्च ॥ ३१२९ ॥ २ अन्तर्मुहूर्तमेव च कालो भणितस्तथोपयोगस्य । सादिरपर्यवसित इति नास्ति कचिद् विनिर्दिष्टः ॥ ३१३०॥ ३ यथा सिद्धादिकानां भणितं साथ पर्यवसितत्वम् । तथा यशुपयोगानां भवेत् , ततो भवेता तो युगपत् ॥ ३
॥१२१२॥
॥
Jan Education Intema
For Personal and Price Use Only